सामग्री पर जाएँ

चिक्किण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिक्किण¦ mfn. (-णः-णा-णं)
1. Unctuous, greasy.
2. Bland, emollient.
3. Glossy, shining, smooth.
4. Slippery. f. (-णा) An excellent cow: see चिक्कण।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिक्किण [cikkiṇa], = चिक्कण q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिक्किण mfn. smooth L.

चिक्किण See. क्कण.

"https://sa.wiktionary.org/w/index.php?title=चिक्किण&oldid=364171" इत्यस्माद् प्रतिप्राप्तम्