सामग्री पर जाएँ

चिङ्गट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिङ्गटः, पुं, (चिङ्ग इत्यव्यक्तशब्देन अटतीति । अट गतौ + अच् । शकन्ध्वादिवत् अलोपः ।) मत्स्य- विशेषः । गर्लाचिङ्गडी इति मोचाचिङ्गडी इति च भाषा ॥ तत्पर्य्यायः । महाशल्कः २ । इति हारावली । १८७ ॥ अस्य गुणाः । गुरु- त्वम् । ग्राहित्वम् । मधुरत्वम् । बलवर्द्धनत्वम् । मेदःपित्तास्रनाशित्वम् । वृष्यत्वम् । रोचनत्वम् । कफवातकारित्वञ्च । इति राजवल्लभः ॥ (ऊषा- पानविधौ भक्षणनिषेधोऽस्य यथा, -- “प्रातः पानीयपाने महऋषिगणितं द्रव्यमेतच्च नाद्यात् । मांसं क्षीरञ्च शाकं सकलविदलकं पिष्टकं चिङ्गटञ्च ॥” इति वैद्यक-ऋतुचर्य्यायाम् ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिङ्गट¦ पु॰ चिङ्गड + पृषो॰। मत्स्यभेदे हारा॰।
“चिङ्गट-स्तु गुरुर्ग्राही मधुरो बलवर्द्धनः। मेदःपित्ताम्लनाशी तु वृष्योरोचनकृत्तथा। कफवातकरो ज्ञेयः” राजवल्ल॰। अल्पार्थे ङीप्। (घुषाचिङ्डी) क्षुद्र-चिङ्गटे
“चिङ्गटी मधुरा हृद्या कफवातविनाशिनीगुर्वी श्लेष्मकरी ज्ञेया” राजव॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिङ्गटः [ciṅgaṭḥ] टी [ṭī] ड [ḍ], टी ड A shrimp or prawn.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिङ्गट mf( ई). a shrimp L.

"https://sa.wiktionary.org/w/index.php?title=चिङ्गट&oldid=364249" इत्यस्माद् प्रतिप्राप्तम्