चिच्छक्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिच्छक्ति¦ चिदेव शक्तिः। चैतन्ये संक्षेपशारीरकम्
“चिच्छक्तिः परमेश्वरस्य विमला चैतन्यमेवोच्यते”।
“चिच्छक्तिरस्ति परमात्मनि तेन सोऽपि व्यक्तो जगत्{??}विदितोभवकृत्यकर्त्ता। कोऽन्यस्त्वया विरहितः प्रभ-वत्यमुष्मिन् कर्त्तुं विहर्त्तुमपि सञ्चलितुं स्वशक्त्या” देवीभागवतम्।
“मायास्यदस्य चिच्छक्त्या चैतन्यंस्थितमात्मनि” भाग॰

१ ।

७ ।

२४ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिच्छक्ति/ चिच्--छक्ति ( -शक्) f. mental power Sarvad. xv.

"https://sa.wiktionary.org/w/index.php?title=चिच्छक्ति&oldid=364332" इत्यस्माद् प्रतिप्राप्तम्