चिञ्चा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिञ्चा, स्त्री, (चिं चयनं चिनोतीति । चि + अन्येभ्योऽपीति डः ।) तिन्तिडीवृक्षः । इत्य- मरः । २ । ४ । ४३ ॥ (यथा, -- “चिञ्चादलरसञ्चानु पथ्यं दध्योदनं हितम् ॥” इति वैद्यकभैषज्यधन्वन्तरिग्रन्थे गुल्माधिकारे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिञ्चा स्त्री।

अम्लिकावृक्षः

समानार्थक:तिन्तिडी,चिञ्चा,अम्लिका

2।4।43।2।3

गर्दभाण्डे कन्दरालकपीतनसुपार्श्वकाः। प्लक्षश्च तिन्तिडी चिञ्चाम्लिकाथो पीतसारके॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, वृक्षः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिञ्चा¦ स्त्री चिमित्यव्यक्तं शब्दं चिनोति चि--ड।

१ ति-न्तिडीवृक्षे अमरः। तत्फले अण् हरितक्या॰लुपि व्यक्तिवचनत्वात् स्त्री। स्वार्थे क।

२ गुञ्जायांचिञ्चिकाप्यत्र गौरा॰ ङीष्। चिञ्चीत्यप्यत्र केचित्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिञ्चा¦ f. (-ञ्चा)
1. The tamarind tree or its fruit.
2. The gunja plant. E. चम् to eat, affix क्विप् and the radical vowel changed, चिम् then, चर् to go, with ड affix, and the fem. form what becomes edible. चिम् इति अव्यक्तं शब्दं चिनोति चि ड |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिञ्चा [ciñcā], 1 The tamarind tree, or its fruit.

The Guñjā plant; -Comp. -अम्लः Rumex vesicatorius.-म्लम् A soup prepared from tamarind.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिञ्चा f. the tamarind tree Bhpr. v , 9 , 27 and 26 , 75 ; vii , 18 , 95

चिञ्चा f. ( g. हरीतक्य्-आदि) , its fruit ib. (See. काक-).

"https://sa.wiktionary.org/w/index.php?title=चिञ्चा&oldid=364376" इत्यस्माद् प्रतिप्राप्तम्