चिता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिता, स्त्री, (चीयते श्मशानाग्निरस्यां यद्वा चीयते उच्चीयतेऽसौ प्रेतस्य परलोकशर्म्मणे इति । चि + अधिकरणे वा कर्म्मणि क्तस्ततष्टाप् ।) शवदाहाधारचुल्ली । तत्पर्य्यायः । चित्या २ । इत्यमरः । २ । ९ । ११७ ॥ काष्ठमठी ३ चैत्यम् ४ चिताचूडकम् ५ चित्यम् ६ । इति त्रिकाण्ड- शेषः ॥ चितिः ७ । (यथा, महाभारते । ३ । २१९ । १७ । “चिताग्नेरुद्वहन्नाज्यं पक्षाभ्यां तत् प्रवर्त्तते ॥”) संहतिः । इति मेदिनी । ते, १८ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिता स्त्री।

चिता

समानार्थक:चिता,चित्या,चिति

2।8।117।2।3

परासुप्राप्तपञ्चत्वपरेतप्रेतसंस्थिताः। मृतप्रमीतौ त्रिष्वेते चिता चित्या चितिः स्त्रियाम्.।

सम्बन्धि1 : मृतशरीरम्

पदार्थ-विभागः : , इन्धनजम्

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिता [citā], 1 A funeral pile, pyre; कुरु संप्रति तावदाशु मे प्रणि- पाताञ्जलियाचितश्चिताम् Ku.4.35; चिताधिरोहणम् R.8.57; चिताभस्मन् Ku.5.69.

A heap, assemblage, multitude-Comp. -अग्निः the funeral fire. -चूडकम् a pyre.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिता f. a layer , pile of wood , funeral pile La1t2y. viii MBh. etc.

चिता f. of त.

"https://sa.wiktionary.org/w/index.php?title=चिता&oldid=364470" इत्यस्माद् प्रतिप्राप्तम्