चित्तम्

विकिशब्दकोशः तः

निर्वचनम्- चेतते:।चेत् विचारे।यास्क: १.३

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्तम्, क्ली, (चेतत्यनेनेति । चित् + करणे क्तः ।) अनु- सन्धानात्मिकान्तःकरणवृत्तिः । इति वेदान्तः ॥ “यत्तत् सत्वगुणं स्वच्छं स्वान्तं भगवतः पदम् । यदाहुर्वासुदेवाख्यं चित्तं तन्महदात्मकम् ॥ स्वच्छत्वमविकारित्वं शान्तत्वमिति चेतसः । प्रवृत्तिलक्षणं प्रोक्तं यथापां प्रकृतिः परा ॥” इति श्रीभागवतम् ॥ अस्यार्थः । “अधिभूतस्वरूपेण तस्यैव महा- नितिसंज्ञा अध्यात्मरूपेण चित्तं उपास्यरूपेण वासुदेवः अधिष्ठाता तु तस्य क्षेत्रज्ञः ।” इति श्रीधरस्वामी ॥ (अनेनैव चिच्छक्तेः प्रथमसम्बन्धः । अतएव भगवत्पतञ्जलिपादैरुपदिष्टं प्रथमसूत्रे “योगश्चित्तवृत्तिनिरोधः ।” तथा च मुण्डकोप- निषदि । ३ । १ । ९ । “एषोऽणुरात्मा चेतसा वेदितव्यो यस्मिन् प्राणः पञ्चधा संविवेश । प्राणैश्चित्तं सर्व्वमोतं प्रजानां यस्मिन् विशुद्धे विभवत्येष आत्मा ॥”) मनः । इत्यमरः । १ । ४ । ३१ ॥

"https://sa.wiktionary.org/w/index.php?title=चित्तम्&oldid=134325" इत्यस्माद् प्रतिप्राप्तम्