चित्तविभ्रम

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्तविभ्रमः, पुं, (चित्तस्य विभ्रमः भ्रान्तिः ।) उन्मादः । इत्यमरः । १ । ७ । २६ ॥ (उन्माद- शब्दे विवृतिरस्य ज्ञेया ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्तविभ्रम पुं।

चित्तविभ्रमः

समानार्थक:उन्माद,चित्तविभ्रम

1।7।26।2।3

कोपक्रोधामर्षरोषप्रतिघा रुट्क्रुधौ स्त्रियौ। शुचौ तु चरिते शीलमुन्मादश्चित्तविभ्रमः॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्तविभ्रम¦ पु॰ चित्तस्य विभ्रमो विशेषेण भ्रमणमनवस्थानंयस्मात्

५ ब॰। उन्मादरोगे अमरः।
“अहोचित्त-विकारोऽयं स्याद्वा मे चित्तविभ्रमः” भा॰ स्वर्गा॰

२ अ॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्तविभ्रम¦ m. (-मः) Madness, derangement. E. चित्त as above, and विभ्रम wandering, चित्तस्य विभ्रमो विशेषेण भ्रमणमनवस्थानं यम्मात् | उन्मादरोगे |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्तविभ्रम/ चित्त--विभ्रम m. id. , xviii , 74

चित्तविभ्रम/ चित्त--विभ्रम m. ( scil. ज्वरSee. -भ्रम)a fever connected with mental derangement.

"https://sa.wiktionary.org/w/index.php?title=चित्तविभ्रम&oldid=364863" इत्यस्माद् प्रतिप्राप्तम्