सामग्री पर जाएँ

चित्तवृत्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्तवृत्ति¦ स्त्री

६ त॰। चित्तस्य विषयाकारपरिणामभेदे
“योगयित्तवृतिनिरोषः” पा॰। तद्भेदाश्च पञ्चधाक्लिष्टाशब्दे

१३

४४ पृ॰ उक्ताः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्तवृत्ति¦ f. (-त्तिः) Inward purpose, feeling, emotion. E. चित्त and वृत्ति being.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्तवृत्ति/ चित्त--वृत्ति f. state of mind , feeling , emotion S3ak. Pan5cat. R2itus. Katha1s.

चित्तवृत्ति/ चित्त--वृत्ति f. continuous course of thoughts (opposed to concentration) , thinking , imagining Yogas. i , 2 Bhar. Naish. viii , 47 Sarvad. Hit.

चित्तवृत्ति/ चित्त--वृत्ति f. disposition of soul Veda7ntas.

"https://sa.wiktionary.org/w/index.php?title=चित्तवृत्ति&oldid=364873" इत्यस्माद् प्रतिप्राप्तम्