चित्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्ति¦ स्त्री चित--ज्ञाने भावे क्तिन्।

१ प्रज्ञायाम्
“उदु त्वाविश्वे देवा अग्ने! भवन्तु चित्तिभिः” यजु॰

१२

३ ।

२ चिन्तने च
“चित्तिं जुहोमि मनसा घृतेन”

१७ ।

७८ ।
“चित्तिं चिन्तनम्” वेददी॰।

३ कर्म्मणि।
“सा चित्ति-भिर्निचकार, इति ऋचमधिकृत्य
“चित्तिभिः कर्म्मभिः” निरु॰ उक्तम् कर्त्तरि क्तिच्।

४ ज्ञापयितरि

५ प्रापके चत्रि॰
“चित्तिरपां दधे विश्वायुः” ऋ॰

१ ।

६७ ।

५ ।
“चित्तिश्चेतयिता प्रापयिता वा” भा॰। भावे क्तिय्।

६ ख्यातौ स्त्री।
“चित्तिं दक्षस्य सुभगमस्मे” ऋ॰

२ ।

२१ ।

६ । चित्तिं ख्यातिम् भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्तिः [cittiḥ], f. [चित् भावे क्तिन्]

Thinking, thought, reflection.

Understanding, wisdom.

Devotion.

Intention, aim, purpose.

A wise person.

Fame, celebrity (ख्याति).

A mental mood; आकूतीनां च चित्तीनां प्रवर्तक नतास्मि ते Mb.3.263.1.

A sense-organ; यं चेकितानमनु चित्तय उच्चकन्ति Bhāg.6.16.48.

Meditation; चित्तिः स्रुक् चित्तमाज्यम् T. Ār.3.1; Mb.12.79.2.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्ति f. thinking , thought , understanding , wisdom RV. ii , 21 , 6 ; x , 85 , 7 VS. TBr. ii S3a1n3khS3r. Kaus3. 42

चित्ति f. intention (along with , आकूति) AV. BhP. v , 18 , 18

चित्ति f. ( pl. )thoughts , devotion , [hence = कर्मन्, " an act of worship " Sa1y. ] RV.

चित्ति f. a wise person , i , 67 , 5 ; iv , 2 , 11

चित्ति f. " Thought " , N. of the wife of अथर्वन्and mother of दध्यच्BhP. iv , 1 , 42

चित्ति f. See. अ-, पूर्व-, प्रायश्-.

चित्ति 2. f. crackling i , 164 , 29.

चित्ति 2. चित्ति. See. 4. चित्and 6. चित्.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--another name for शान्ति (s.v.). भा. IV. 1. ४२.
(II)--a जयादेव. वा. ६६. 6.
(III)--a साध्य. वा. ६६. १६.
"https://sa.wiktionary.org/w/index.php?title=चित्ति&oldid=429582" इत्यस्माद् प्रतिप्राप्तम्