सामग्री पर जाएँ

चित्रकर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रकरः, पुं, (चित्रं करोतीति । कृ + टः ।) वर्णसङ्करजातिविशेषः । पटुया इति भाषा ॥ स तु शूद्रागर्भे विश्वकर्म्मौरसजातः । इति ब्रह्म- वैवर्त्तपुराणम् ॥ तत्पर्य्यायः । रङ्गाजीवः २ । इत्यमरः । २ । १० । ७ ॥ रङ्गजीवकः ३ । इति शब्दरत्नावली ॥ वर्णी ४ वर्णाटः ५ चित्र- कारः ६ । इति जटाधरः ॥ (यथा, आर्य्या- सप्तशत्याम् । ३४५ । “चित्रकरतूलिकेव त्वां सा प्रतिभित्ति भावयति ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रकर पुं।

चित्रकारः

समानार्थक:रङ्गाजीव,चित्रकर

2।10।7।1।2

रङ्गाजीवश्चित्रकरः शस्त्रमार्जोऽसि धावकः। पादकृच्चर्मकारः स्याद्व्योकारो लोहकारकः॥

वृत्ति : आलेख्यम्

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रकर¦ त्रि॰ चित्रं लेख्यभेदम् आश्चर्य्यं वा करोति ता-च्छील्यादौ ट। लेख्यादौ

१ चित्रशिल्पकरे। विश्व-कर्म्मणः शूद्रागर्भजाते वर्ण्णसंङ्करभेदे

२ रङ्गाजीवेपुंस्त्री अमरः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रकर¦ m. (-रः) A painter. E. चित्र colouring, and कर who makes. चित्रं लेख्यभेदं आश्चर्य्यं वा करोति ताच्छील्यादौ ट |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रकर/ चित्र--कर m. ( Pa1n2. 3-2 , 21 ) a painter (son of an architect by a शूद्रwoman BrahmaP. i ; or by a गान्धिकीPara1s3. Paddh.) VarBr2S. Katha1s. v , 30.

"https://sa.wiktionary.org/w/index.php?title=चित्रकर&oldid=365147" इत्यस्माद् प्रतिप्राप्तम्