सामग्री पर जाएँ

चित्रकारः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रकारः, पुं, (चित्रं करोतीति । कृ + “कर्म्म- ण्यण् ।” ३ । २ । १ । इत्यण् ।) चित्रकरः । (यथा, महाभारते । १ । १२८ । ४० । “संमार्ज्जितं सौधकारैश्चित्रकारैश्च चित्रितम् ॥”) अस्य उत्पत्तिविवृतिर्यथा, पराशरपद्ध्वतौ । “स्थपतेरपि गान्धिक्यां चित्रकारो व्यजायत ॥”

"https://sa.wiktionary.org/w/index.php?title=चित्रकारः&oldid=134357" इत्यस्माद् प्रतिप्राप्तम्