चित्रकूट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रकूटः, पुं, (चित्राणि कूटानि शृङ्गाणि यस्य ।) पर्व्वतविशेषः । इति शब्दरत्नावली ॥ पुरा रामो वनं गत्वा प्रथमे यत्र वासमकरोत् । (पर्व्वतोऽयं प्रयागक्षेत्रस्थभरद्बाजाश्रमात् सार्द्ध- योजनद्वयेऽतीते पार्श्वगताया मन्दाकिन्या- ख्याया सरितो दक्षिणतो राजते । यदुक्तं रामा- यणे । २ । ९२ । १० -- १२ । “भरतार्द्धतृतीयेषु योजनेष्वजने वने । चित्रकूटगिरिस्तत्र रम्यनिर्द्दरकाननः ॥ उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी । पुष्पितद्रुमसंच्छन्ना रम्यपुष्पितकानना ॥ अनन्तरं तत्सरितश्चित्रकूटञ्च पर्व्वतम् । तयोः पर्णकुटीं तात ! तत्र तौ वसतो ध्रुवम् ॥”) अघुना वुन्देलखण्डाख्यदेशे काम्ता इति ख्यातः ॥ (अयं हि पीठस्थानेषु अन्यतमः । अत्र च भगवती सीतारूपेण महादेवश्चन्द्र- चूडरूपेण घिराजते । यथा, देवीभागवते । ७ । ३० । ७० । “चित्रकूटेतथा सीता विन्ध्ये विन्ध्याधिवासिनी ॥” तथा, महालिङ्गेश्वरतन्त्रे । “चित्रकूटे चन्द्रचूडो योगेन्द्रो विन्ध्यपर्व्वते ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रकूट¦ पु॰ चित्रं कुटं शृङ्गमस्य। पर्व्वतभेदे स च पर्वतःप्रयागक्षेत्रनिकटस्थमरद्वाजाश्रमात् अर्द्धतृतीययोजना-द्दक्षिणतस्तिष्ठति यथा रामा॰ अयोध्याकाण्डे

९२ अ॰भरतं प्रति भरद्वाजवाक्यम्
“भरतार्द्धतृतीयेषु योजनेष्व-जने वने। चित्रकूटो गिरिस्तत्र रम्यनिर्झरकाननः। उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी। पुष्पितद्रु-मसंछन्ना रम्यपुष्पितकानना। अनन्तरं तत्सरितश्चित्रकूटंच पर्वतम्। तयोः पर्णकुटीं तात! तत्र तौ वसतोध्रुव-म्” !
“ददर्श चित्रकूटस्थं सरामं सहलक्ष्मणम्। तापसानामलङ्कारं धारयन्तं धनुर्द्धरम्” भा॰ व॰

२७

६ अ॰।
“ततो गिरिवरश्रेष्ठे चित्रकूटे विशाम्पते!”

८५ अ॰।
“मथुरायाः पूर्वार्धं हिमवद्गोमन्तचित्रकुटस्थाः” वृ॰स॰

१६ अ॰।
“चित्रकूटवनस्थञ्च कथिता स्वर्गतिर्गुरोः”।
“दृप्तः ककुद्मानिव चित्रकूटः” इति च रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रकूट¦ m. (-टः) The name of a mountain in Bundelkhand, the modern Compteh, and first habitation of RAMA in his excile. E. चित्र wonder- ful, and कूट peak; it is an epithet of many hills. चित्रं कूटं शृङ्गं अस्य |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रकूट/ चित्र--कूट m. " wonderful peak " , N. of a hill and district (the modern Citrakote or Catarkot near Ka1mta1 , situated on the river Paisuni about 50 miles S.E. of the Bandah in Bundelkhund ; first habitation of the exiled रामand लक्ष्मण, crowded with temples as the holiest spot of राम's worshippers) MBh. iii , 8200 R. i-iii Ragh. xii f. VarBr2S. BhP.

चित्रकूट/ चित्र--कूट m. a pleasure-hill Das3. viii , 90

चित्रकूट/ चित्र--कूट n. N. of a town Katha1s.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a hill in भारतवर्ष; sacred to सीता and to पितृस्. भा. V. १९. १६; Br. II. १६. २३; III. १३. ३८. M. १३. ३९; ५२. ६५.
(II)--a hill in कुशद्वीप. भा. V. २०. १५.
(III)--R. from ऋक्ष (ऋष्यवन्त-म्। प्।) in भारतवर्ष. Br. II. १६. ३०; M. ११४. २५; वा. ४५. ९९. [page१-602+ ३२]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Citrakūṭa  : m.: Name of a mountain.

Described as a great mountain (mahāgiri) 3. 266. 67; best among excellent mountains (girivaraśreṣṭha) 3. 83. 55; the river Mandākinī flows on it 3. 83. 55; one who observes fast and bathes in the river Mandākinī gets the royal glory (rājalakṣmīṁ nigacchati) 13. 26. 27; Bharata, searching Rāma to take him back to Ayodhyā, met him on this mountain 3. 261. 37; Sītā told Hanūmant that the incident when Rāma threw a reed (iṣīkā) at a crow occurred on the Citrakūṭa 3. 266. 67; mentioned in the Daivata-Ṛṣi-Vaṁśa 13. 151. 27, 2.


_______________________________
*2nd word in left half of page p353_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Citrakūṭa  : m.: Name of a mountain.

Described as a great mountain (mahāgiri) 3. 266. 67; best among excellent mountains (girivaraśreṣṭha) 3. 83. 55; the river Mandākinī flows on it 3. 83. 55; one who observes fast and bathes in the river Mandākinī gets the royal glory (rājalakṣmīṁ nigacchati) 13. 26. 27; Bharata, searching Rāma to take him back to Ayodhyā, met him on this mountain 3. 261. 37; Sītā told Hanūmant that the incident when Rāma threw a reed (iṣīkā) at a crow occurred on the Citrakūṭa 3. 266. 67; mentioned in the Daivata-Ṛṣi-Vaṁśa 13. 151. 27, 2.


_______________________________
*2nd word in left half of page p353_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चित्रकूट&oldid=445212" इत्यस्माद् प्रतिप्राप्तम्