चित्रपट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रपट¦ पु॰ कर्म्म॰। (छिट) प्रभृतौ

१ वस्त्रे शब्दार्थ-चि॰।

२ चित्राधारपटे पु॰ चित्रदीपशब्दे उदा॰
“निः-शेषं वृष्णिसैन्यं तु स्थितं चित्रपटे यथा” हरिवं॰

२१

७ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रपट/ चित्र--पट m. a painting , picture Hariv. 16001 Das3. Katha1s.

"https://sa.wiktionary.org/w/index.php?title=चित्रपट&oldid=365477" इत्यस्माद् प्रतिप्राप्तम्