चित्रफलक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रफलकः, पुं, (चित्रफल + स्वार्थे कन् ।) चित्र- फलमत्स्यः । इति भूरिप्रयोगः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रफलक¦ m. (-कः) A sort of fish: see the last. E. चित्र variegated, and फलक a scale.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रफलक/ चित्र--फलक m. a tablet for painting Katha1s. cxvii , 24

चित्रफलक/ चित्र--फलक m. a painting S3ak. Vikr. and Ratna7v. (in Prakrit)

चित्रफलक/ चित्र--फलक m. Ratna7v. and Katha1s. ( ifc. f( आ). ) Sa1h.

"https://sa.wiktionary.org/w/index.php?title=चित्रफलक&oldid=499566" इत्यस्माद् प्रतिप्राप्तम्