सामग्री पर जाएँ

चित्रल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रलः, पुं, (चित्रमाश्चर्य्यं लातीति । ला + कः ।) कर्व्वुरवर्णः । तद्वति त्रि । इति शब्दरत्नावली ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रल¦ पु॰ चित्रमाश्चर्य्यं लाति ला--क।

१ कर्वूरवर्ण्णे

२ तद्वति त्रि॰ शब्दरत्ना॰।

३ गोरक्षीवृक्षे स्त्री राजनि॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रल¦ mfn. (-लः-ला-लं) Variegated or spotted. m. (-लः) A variegated colour. E. चित्र painting, and ल what produces.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रल [citrala], a. Variegated, spotted. -लः The variegated colour.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रल mfn. variegated L.

चित्रल m. = त्र-मृगL.

"https://sa.wiktionary.org/w/index.php?title=चित्रल&oldid=365841" इत्यस्माद् प्रतिप्राप्तम्