चित्रसेन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रसेनः, पुं, ब्रह्मपादजमसीशाख्यकायस्थस्य चित्र- गुप्तादित्रितयान्तर्गतमूर्त्तविशेषः । स तु मर्त्य- लोकविवेचकः । यथा, -- “चित्रसेने महाविद्यां वगलेति गुरोर्नयन् । जप्त्वा सन्तोष्य पुत्त्रादीन् याचित्वा प्राप्य मर्त्यतः ॥ राज्यं चकार सूद्युक्तश्चित्राङ्गद अधो गतः ॥” इत्याचारनिर्णयतन्त्रम् ॥ (चित्रा सेना यस्य । गन्धर्व्वविशेषः । यथा, महाभारते । २ । १० । २५ । “चित्रसेनश्च गीतज्ञस्तथा चित्ररथोऽपि च । एते चान्ये च गन्धर्व्वा धनेश्वरमुपासते ॥” धृतराष्ट्रपुत्त्रविशेषः । यथा, महाभारते । १ । ९५ । ५७ । “तेषां धृतराष्ट्रस्य पुत्त्राणां चत्वारः प्रधाना बभूवुः । दुर्य्योधनो दुःशासनो विकर्ण- श्चित्रसेनश्चेति ॥” पूरुवंशीयस्य परिक्षितः पुत्त्रा- णामन्यतमः । यथा, महाभारते । १ । ९४ । ५२ । “परिक्षितोऽभवन् पुत्त्राःसर्व्वे धर्म्मार्थकोविदाः । कक्षसेनोग्रसेनौ च चित्रसेनश्च बीर्य्यवान् ॥” शम्बरासुरस्य पुत्त्रविशेषः । यथा, हरिवंशे । १६१ । ४३ । “चित्रसेनोऽतिसेनश्च विश्वक्सेनजितस्तथा ॥” नरिष्यन्तपुत्त्रः । यथा, भागवते । ९ । २ । १९ । “चित्रसेनो नरिष्यन्तात्दक्षस्तस्यसुतोऽभवत् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रसेन¦ पु॰ धृतराष्ट्रपुत्रभेदे
“तेषां धृतराष्ट्रस्य पुत्राणां चत्था-रः प्रघाना बभूवुः। दुर्य्योधनो दुःशासनोविकर्ण्ण-श्चित्रसेनश्चेति” भा॰ आ॰

९५ अ॰।

२ गन्धर्वभेदे। चि-त्रसेनश्च शीतोष्णस्तथा चित्ररथोऽपि च। एते चान्येच गन्धर्वा धनेश्वरमुपासते” भा॰ स॰

१० अ॰। ततस्तंखेचराः सर्वे चित्रसेने न्यवेदयत्। गन्धर्वराजस्तान्सर्वानव्रवीत् कौरवान् प्रति” भा॰ व॰

२४

० अ॰। अर्जुनेन तत्पराजयकथा तत्रैव दृश्यम्।
“क्रुद्धोगन्धर्व-राजानं चित्रसेनमरिन्दमम्। विजिग्ये तरसा संख्येसेनां प्राप्य सुदुर्जयाम्” भा॰ वि॰

४९ अ॰। चित्रगुप्ता-दित्रितयान्तर्गते मर्त्यलोकविवेचके व्रह्मपादजक्षत्रिय-भेदे कायस्थशब्दे

१९

३३ पृ॰ दृश्यम्।

५ नदीभेदे स्त्रीचित्रवहाशब्दे दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रसेन¦ m. (-नः) One of the judges or recorders of hell. E. चित्र, सेना an army. धृतराष्ट्रपुत्रभेदे, गन्धर्वभेदे च |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रसेन/ चित्र--सेन mfn. ( त्र-)having a bright spear , vi , 75 , 9

चित्रसेन/ चित्र--सेन m. N. of a snake-demon Kaus3. 74

चित्रसेन/ चित्र--सेन m. of a leader of the गन्धर्वs (son of विश्वा-वसु) MBh. Hariv. 7224

चित्रसेन/ चित्र--सेन m. of a son (of धृत-राष्ट्रMBh. i , v , viii ; of परिक्षित्, i , 3743 ; of शम्बरHariv. 9251 and 9280 ; of नरिष्यन्तBhP. ix , 2 , 19 ; of the 13th मनुHariv. 889 BhP. viii , 13 , 31 ; of गदor कृष्णHariv. 9194 )

चित्रसेन/ चित्र--सेन m. of an adversary of कृष्ण, 5059

चित्रसेन/ चित्र--सेन m. of तरासन्ध's general ( डिम्भक) MBh. ii , 885 f.

चित्रसेन/ चित्र--सेन m. of a divine recorder of the deeds of men A1ca1ranirn2.

चित्रसेन/ चित्र--सेन m. (= -गुप्त)the secretary of a man of rank W.

चित्रसेन/ चित्र--सेन m. N. of a scholiast on पिङ्गल's work on metres

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of Manu देवसावर्णि. भा. VIII. १३. ३०.
(II)--the son of नरिष्यन्त and father of दक्ष. भा. IX. 2. १९.
(III)--a Gandharva with the Hemanta sun. Br. II. २३. १७; वा. ५२. १७. ९६. २४८.
(IV)--a son of अगावह. Br. III. ७१. २५७.
(V)--a son of the fourth सावर्ण Manu. Br. IV. 1. ९४.
(VI)--a son of Ruci XIII Manu. Br. IV. 1. १०४; वा. १००. १०८; Vi. III. 2. ४१.
(VII)--a Mauneya Gandharva king in Kailasa; फलकम्:F1:  वा. ४१. २१; ६९. 1.फलकम्:/F resides in sun's chariot फलकम्:F2:  Vi. II. १०. १३.फलकम्:/F during मार्गशीर्ष month.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Citrasena  : m.: A mythical serpent.

Son of Kadrū, poisonous and easily angered (muhāroṣa); he sided with Arjuna when those who gathered in the mid-region to watch the battle took sides between Karṇa and Arjuna 8. 63. 36.


_______________________________
*4th word in left half of page p22_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Citrasena  : m.: A mythical serpent.

Son of Kadrū, poisonous and easily angered (muhāroṣa); he sided with Arjuna when those who gathered in the mid-region to watch the battle took sides between Karṇa and Arjuna 8. 63. 36.


_______________________________
*4th word in left half of page p22_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चित्रसेन&oldid=445219" इत्यस्माद् प्रतिप्राप्तम्