चित्रित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रित¦ mfn. (-तः-ता-तं)
1. Painted.
2. Spotted, striped.
3. Variegated. E. चित्र to paint, क्त aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रित [citrita], a. Variegated, spotted.

Painted.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चित्रित mfn. made variegated , decorated , painted MBh. ii , vi Hariv. 8945 Sus3r. etc.

चित्रित mfn. See. वि-.

"https://sa.wiktionary.org/w/index.php?title=चित्रित&oldid=366296" इत्यस्माद् प्रतिप्राप्तम्