चिन्तन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिन्तन¦ न॰ चिति--भावे ल्युट्। अनुध्याने
“परद्रव्येष्वभि-ध्यानं मनसाऽनिष्टचिन्तनम्” मनुः। युच्। चिन्त-नाप्यत्र स्त्री।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिन्तनम् [cintanam] ना [nā], ना [चिन्त्-भावे ल्युट्]

Thinking, thinking of, having an idea of; मनसा$निष्टचिन्तनम् Ms.12.5.

Thought, reflection.

Anxious thought.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिन्तन n. thinking , thinking of. reflecting upon

चिन्तन n. anxious thought Mn. xii , 5 MBh. Katha1s. Ra1jat. v , 205 Sa1h.

चिन्तन n. consideration Sarvad. x;xii , 6ff.

"https://sa.wiktionary.org/w/index.php?title=चिन्तन&oldid=499569" इत्यस्माद् प्रतिप्राप्तम्