चिन्ता

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

  • चिन्ता, कल्पना, वासना, ख्यातिः, धीतिः, बुद्धिः, मनीषा, प्रतिभा, मतिः।

लिङ्ग[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

  • चिन्ता नाम आलोचना, कल्म्पना।

आलोचना,

क्रिया[सम्पाद्यताम्]

चिन्तयति,

अनुवादाः[सम्पाद्यताम्]

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिन्ता, स्त्री, (चिन्तनमिति । चिति चिन्तायाम् + “चिन्तिपूजिकथिकुम्बिचर्च्चश्च ।” ३ । ३ । १०५ । इति अङ् ।) चिन्तना । चिन्तनम् । तत्पर्य्यायः । स्मृतिः २ आध्यानम् ३ । इत्यमरः । १ । ७ । २९ ॥ आध्या ४ ध्यानम् ५ चिन्तितिः ६ । इति शब्द- रत्नावली ॥ चिन्तिया ७ । इति रभसः ॥ (यथाह कश्चित् । “चिता चिन्ता द्वयोर्मध्ये चिन्ता नाम गरीयंसी । चिता दहति निर्जीवं चिन्ता हि जीवितन्तथा ॥”) दर्शनसम्भोगयोः प्रकारभावना । इति रस- मञ्जरी ॥ (सा च व्यभिचारिभावविशेषः । यथा, साहित्यदर्पणे । ३ । १७० । “ध्यानं चिन्ता हितानाप्तेः शून्यताश्वासतापकृत् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिन्ता स्त्री।

स्मरणम्

समानार्थक:चिन्ता,स्मृति,आध्यान

1।7।29।1।1

स्याच्चिन्ता स्मृतिराध्यानमुत्कण्ठोत्कलिके समे। उत्साहोऽध्यवसायः स्यात्स वीर्यमतिशक्तिभाक्.।

 : कामादिजस्मृतिः

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिन्ता¦ स्त्री चिति--भावे अ।

१ अनुध्याने सा॰ द॰ उक्ते

२ व्यभिचारिगुणभेदे च तत्र
“सधृतिचपलताग्लानिचिन्तावितर्काः” व्यभिचारिणो विभज्य
“ध्यानं चिन्ताहितानाप्तेः शून्यताश्वासतापकृत्” सा॰ द॰ लक्षितम्।
“चिन्ता ज्वरो मनुष्याणां वस्त्राणामातपोज्वरः” चाणक्यम्।
“चिन्तामपरिमेयाञ्च प्रलयान्ता-मुपाश्रिताः” गीता।
“धर्मक्रियात्मचिन्ता च सात्विकगुणलक्षणम्” मनुः।

३ दर्शनसंभोगभावनाभेदे रसमञ्ज॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिन्ता¦ f. (-न्ता) Reflexion, consideration, recollection. E. चिति to reflect, affixes अङ् and टाप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिन्ता [cintā], [चिन्त्-भावे अ]

Thinking, thought.

Sad or sorrowful thought, care, anxiety; चिन्ताजडं दर्शनम् Ś.4.5; so वीतचिन्तः 12.

Reflection, consideration; किं पुनश्चिन्तायाः प्रयोजनम् ŚB. on MS.4.1.25.

(In Rhet.) Anxiety, considered as one of the 33 subordinate feelings; ध्यानं चिन्ता हितानाप्तेः शून्यताश्वासतापकृत् S. D.21.-Comp. -आकुल a. full of care, disturbed in mind, anxious. -कर्मन् n. anxiety. -पर a. thoughtful, anxious.

मणिः a fabulous gem supposed to yield to its possessor all desires, the philosopher's stone; काच- मूल्येन विक्रीतो हन्त चिन्तामणिर्मया Śānti 1.12; अपि चिन्तामणि- श्चिन्तापरिश्रममपेक्षते Māl.1.22; तदेकलुब्धे हृदि मे$स्ति लब्धुं चिन्ता न चिन्तामणिमप्यनर्घ्यम् N.3.81;1.145.

N. of Brahmā.

A kind of horse, having a big curl on the neck; कण्ठे यस्य महावर्तो यस्याश्वस्य प्रजायते । चिन्तामणिः स विज्ञेयश्चिन्तितार्थविवृद्धिदः ॥ Śālihotra 18. -वेश्मन् n. a council-hall.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिन्ता f. ( Pa1n2. 3-3 , 105 ) , thought , care , anxiety , anxious thought about( gen. loc. , उपरि, or in comp. ) Mn. xii , 31 Ya1jn5. i , 98 MBh. etc. ( तयाinstr. " by mere thinking of " VP. i , 13 , 50 )

चिन्ता f. consideration Sarvad. xii f.

चिन्ता f. N. of a woman Ra1jat. viii , 3453.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--came out when ब्रह्मा was in contemplation. वा. २१. ५४.

"https://sa.wiktionary.org/w/index.php?title=चिन्ता&oldid=499571" इत्यस्माद् प्रतिप्राप्तम्