चिन्तामणि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिन्तामणिः, पुं, (चिन्तायां सर्व्वकामप्रदो मणि- रिव । शाकपार्थिवादिवत् समासः । यद्वा, चिन्तया ध्यानधारणादिना मण्यते आहूयते इति । मण + इण् ।) ब्रह्मा । इति शब्दरत्ना- वली ॥ (चिन्ता एव मणिरिव यस्य । चिन्ता- शीलत्वादेवास्य तथात्वम् ।) बुद्धविशेषः । इति त्रिकाण्डशेषः ॥ मणिविशेषः । यथा, भट्टिः । “सामर्थ्यसम्पादितवाञ्छितार्थ- श्चिन्तामणिः स्यान्न कथं हनूमान् ॥” स्पर्शमणिः । तथा च । “यथा चिन्तामणिं स्पृष्ट्वा लौहं काञ्चनतां भजेत् ॥” इति पाद्मोत्तरखण्डम् ॥ (अश्वविशेषः । यथा, नकुलकृताश्वचिकित्- सिते । ४ । १९ । “कण्ठे यस्य महावर्त्त एकोऽश्वस्य प्रजायते । चिन्तामणिः स विज्ञेयश्चिन्तितार्थविवृद्धिदः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिन्तामणि¦ पु॰ चिन्तायां सर्वकामदोमणिः शा॰ त॰। चिन्तितार्थप्रदे मणिभेदे।
“चिन्तामणीनुदारांश्च चि-न्तिते सर्वकामदान्” हरिवं॰

१५

२ अ॰।
“सामर्थ्यसम्पा-दितवाञ्छितार्थचिन्तामणिः स्यान्न कथं हनूमान्” भट्टिः।

२ सर्वकामदे परमेश्वरे च
“आयुरारोग्यमर्थञ्च भोगां-श्चैवानुषङ्गिकान्। ददाति ध्यायतां नित्यम् सर्वकामप्रदो-हरिः” इत्युक्तेस्तस्य तथात्वम्।

३ मन्त्रविशेषे
“सहज-स्थानगो भौमो भाग्यस्थश्च वृहस्पतिः! चिन्तामणिसमा-ख्योऽयं यातुः संकल्पपूरकः” ज्यो॰ उक्ते

४ यात्रायोगभेदे

५ बुद्धवेदे त्रिका॰।

६ स्पर्शमणौ
“यथा चिन्तामणिं स्पृ-ष्ट्वा लौहं काञ्चनतां व्रजेत्”। पद्मोत्त॰ ख॰ कपिलगृहप्रा-दुर्भूते तदीयचिन्तामणिहारकगणदैत्यनाशके

७ गणेश-भेदे तत्कथा
“{??}णं हावा महावीर्यं चिन्तामणिस्त्वया-[Page2951-a+ 38] हृतः चिन्तामणिरिति ख्यातं तव नाम भविष्यति। अमुञ्चिन्तामणिं नाथ! त्वमेव स्वीकुरु प्रभो” !।
“मुनिना कपिलेनासौ प्रार्थितोऽभिजिताऽपि च। मणि-ञ्चिन्तामणिन्धृत्वा शुशुभे स विनायकः। चिन्तामणि-रिति ख्यातिन्ततोऽपि परभां दधौ। कपिलस्य गृहेजातः कपिलाख्यामतो ययौ” स्क॰ पु॰ गणपतिकल्पे

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिन्तामणि¦ m. (-णिः)
1. A fabulous gem, supposed to yield its possessor whatever may be required.
2. A name of BRAHMA.
3. A Jina or Jaina saint. E. चिन्ता, reflexion, and मणि a jewel.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिन्तामणि/ चिन्ता--मणि m. " thought-gem " , a fabulous gem supposed to yield its possessor all desires Hariv. 8702 S3a1ntis3. Bhartr2. etc.

चिन्तामणि/ चिन्ता--मणि m. ब्रह्माL.

चिन्तामणि/ चिन्ता--मणि m. N. of various treatises( e.g. one on astrol. by दश-बल) and commentaries ( esp. also ifc. )

चिन्तामणि/ चिन्ता--मणि m. of a बुद्धL.

चिन्तामणि/ चिन्ता--मणि m. of an author

चिन्तामणि/ चिन्ता--मणि f. N. of a courtesan , Kr2ishn2akarn2. Sch.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CINTĀMAṆI : A diamond. This was salvaged from the ocean of milk along with other precious items like Airāvata, Uccaiḥṣravas, Kalpavṛkṣa, Kaustubha, Candra, Apsaras, Mahālakṣmī, Tārā, and Rumā. (Yuddha Kāṇḍa, Kaṁpa Rāmāyaṇa).


_______________________________
*4th word in right half of page 182 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चिन्तामणि&oldid=429650" इत्यस्माद् प्रतिप्राप्तम्