चिन्तित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिन्तितम्, त्रि, (चिति + कर्म्मणि क्तः ।) कृत- चिन्तनम् । यथा, -- “यच्चिन्तितं तदिह दूरतरं प्रयाति यच्चेतसा न गणितं तदिहाभ्युपैति ।” इत्युद्भटः ॥ कर्त्तरि क्ते चिन्तायुक्तः । भावे क्ते चिन्ता ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिन्तित¦ त्रि॰ चिति--कर्म्मणि क्त। चिन्ताकर्म्मणि
“सख्यासुखं समुपयास्यसि चिन्तितानि” किरा॰। कर्त्तरि क्त।

२ चिन्तायुक्ते

३ तन्नामिकायां स्त्रियां स्त्री। भावे क्त।

४ चिन्तायाम् न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिन्तित¦ mfn. (-तः-ता-तं)
1. Thought, considered.
2. Reflecting, consider- ing. n. (-तं) Reflexion: see चिन्ता। E. चिति to think, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिन्तित [cintita], a.

Thought, reflected.

Devised, found out. -तम् Reflection, thought.

Care, attention.

Meditation; चिन्तितेनागतान् पश्य समेतान् सप्त सागरान् Rām. 3.74.25. -Comp. -उपनत, -उपस्थित thought of and immediately present; करे कृपाणमाग्नेयं चिन्तितोपनतं दधत्; Ks.18.329; चिन्तितोपस्थिताग्नेयखड्गहस्तः ibid. 116 and 146.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिन्तित mfn. thought , considered W.

चिन्तित mfn. thought of. imagined Pan5cat. Vet.

चिन्तित mfn. found out , investigated Nal. xix , 4 Hit. ( सु-)

चिन्तित mfn. treated of. Madhus.

चिन्तित mfn. reflecting , considering W.

चिन्तित n. thought , reflection , care , trouble VarBr2S.li , 24 Dhu1rtas.

चिन्तित n. intention R. i

"https://sa.wiktionary.org/w/index.php?title=चिन्तित&oldid=499572" इत्यस्माद् प्रतिप्राप्तम्