चिन्त्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिन्त् [cint], 1 U. (चिन्तयति-ते, चिन्तित)

To think, consider, reflect, ponder over; तच्छ्रुत्वापिङ्गलकश्चिन्तयामास Pt.1; चिन्तय तावत्केनापदेशेन पुनराश्रमपदं गच्छामः Ś.2.

To think of, have an idea of, bring before the mind; तस्मादेतत् (वित्तं) न चिन्तयेत् H.1; तस्मादस्य वधं राजा मनसापि न चिन्तयेत् Ms.8.381;4.258; Pt.1.135; Ch. P.1.

To mind, take care of, look to; तातस्त्वां चिन्तयिष्यति Ś.4.; cf. also R.1.64; U.1.19.

To call to mind, remember.

To find out, devise, discover, think out; को$प्युपायश्चिन्त्यताम् H.1.

To regard as, esteem.

To weigh, discriminate.

To discuss, treat of, consider.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिन्त् (See. 4. चित्) cl.10. तयति( cl.1. ततिDha1tup. xxxii , 2 ; metrically also तयतेSee. also तयान)to think , have a thought or idea , reflect , consider MBh. R. etc. ; to think about , reflect upon , direct the thoughts towards , care for( acc. ; exceptionally dat. or loc. or प्रति) Mn. iv , vii f. Ya1jn5. i MBh. etc. ; to find out R. i , 63 , 27 Hit. ; to take into consideration , treat of. Sa1m2khyak. 69 ; to consider as or that , tax (with double acc. or acc. and इति) Hariv. 14675 R. v , 67 , 7 Ma1lav. Pa1n2. 2-3 , 17 Ka1s3.

"https://sa.wiktionary.org/w/index.php?title=चिन्त्&oldid=366750" इत्यस्माद् प्रतिप्राप्तम्