चिन्त्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिन्त्य¦ त्रि॰ चिति--कर्म्मणि यत्। चिन्तनीये
“केषु केषु चभावेषु चिन्त्योऽसि भगवन्! मया” गीता।
“अयं हिसर्वधर्म्माणां धर्म्मश्चिन्त्यतमोमतः” भा॰ आनु॰

४४ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिन्त्य¦ mfn. (-न्त्यः-न्त्या-न्त्यं)
1. To be considered.
2. To be appreciated or conceived.
3. To be thought of or meditated upon. E. चित् to think, कर्मणि यत् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिन्त्य [cintya], pot. p. [चिन्त् कर्मणि यत्]

To be considered or thought over.

To be discovered, to be devised or found out.

Conceivable, comprehensible.

Requiring consideration, doubtful, questionable, यच्च क्विचिदस्फु- टालङ्कारत्वे उदाहृतं (यः कौमारहरः &c.) एतच्चिन्त्यम् S. D.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिन्त्य mfn. to be thought about or imagined S3vetUp. vi , 2 Bhag. x , 17

चिन्त्य mfn. = तयितव्यR. iv , 17 , 56 and 23 , 4

चिन्त्य mfn. " to be conceived "See. अ-

चिन्त्य mfn. to be considered or reflected or meditated upon S3vetUp. i , 2 Ya1jn5. i , 344 MBh. etc.

चिन्त्य mfn. " to be deliberated about " , questionable Siddh. on Pa1n2. 7-2 , 19 and 3 , 66 Sa1h. i , 2/3 , 17 and 50

चिन्त्य n. the necessity of thinking about( gen. ) BhP. vii , 5 , 49.

"https://sa.wiktionary.org/w/index.php?title=चिन्त्य&oldid=366755" इत्यस्माद् प्रतिप्राप्तम्