चिर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिरम्, व्य, (चि + बाहुलकात् रक् ।) दीर्घ- कालः । तत्पर्य्यायः । चिराय २ चिररात्राय ३ चिरस्य ४ । इत्यमरः ॥ चिरेण ५ चिरात् ६ चिरे ७ । इति भरतः ॥ चिरतः ८ । इति शब्दरत्नावली ॥ (यथा, मनुः । ४ । ६० । “नैकः प्रपद्येताध्वानं न चिरं पर्व्वते वसेत् ॥)

चिरम्, व्य, (चि + रमुक् ।) चिरार्थम् । दीर्घ- कालार्थम् । तत्पर्य्यायः । चिराय २ चिर- रात्राय ३ चिरस्य ४ चिरात् ५ चिरेण ६ । इति हेमचन्द्रः । ३ । १६८ ॥ (यथा, रघौ । ३ । ६२ । “तथापि शस्त्रव्यवहारनिष्ठुरे विपक्षभावे चिरमस्य तस्थुषः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिर¦ न॰ चि--रक्।

१ दीर्घकाले।

२ तद्वर्त्तिनि पदार्थे ति॰। लघ्वादौ (। ऽ) त्रिकले गणे शब्दार्थचि॰
“दीर्घसूत्री चिर-क्रियः” अमरः। चिरजीवी चिरकारी चिरकालादि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिर¦ n. (-रं) E. चि-रक् | दीर्घकाले, तद्वर्त्तिनि पदार्थे | त्रि० लघ्वादौ त्रि कले गणे |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिर [cira], a. [चि-रक्] Long, lasting a long time, existing from a long time, old; चिरविरहः चिरकालः चिरमित्रम् &c.-रम् A long time. Note. The singular of any of the oblique cases of चिर may be used adverbially in the sense of 'long', 'for a long time', 'after a long time', 'long since', 'at last', 'finally'; न चिरं पर्वते वसेत् Ms. 4.6; ततः प्रजानां चिरमात्मना धृताम् R.3.35,62; Amaru.79; कियच्चिरेणार्यपुत्रः प्रत्तिपत्तिं दास्यति Ś6; R.5.64; प्रीतास्मि ते सौम्य चिराय जीव R.14.59; Ku.5.47; Amaru. 3; चिरात्सुतस्पर्शरसज्ञतां ययौ R.3.26;11.63;12.87; चिरस्य वाच्यं न गतः प्रजापतिः Ś.5.15; चिरे कुर्यात् Śat. Br.-Comp. -आयुस् a. long-lived. (-m.) a god. -आरोधः a protracted siege, blockade. -उत्थ a. existing for a long time. -कार, -कारिक, -कारिन्, -क्रिय a. acting slowly, delaying, tarrying, dilatory. -कालः a long time. -कालिक, -कालीन a.

of long standing, old, long-continued.

chronic (as a disease). -जात a. born long ago, old. -जीविन् a. long-lived (-m.)

an epithet of seven persons who are considered to be 'deathless'; अश्वत्थामा बलिर्व्यासो हनुमांश्च विभीषणः । कृपः परशुरामश्च सप्तैते चिरजीविनः ॥

N. of Viṣṇu.

N. of Mārkaṇḍeya; वर्जयित्वा महात्मानं चिरजीविनमुत्तमम् Mb. 13.125.35.

a crow.

N. of two plants जीवक and शाल्मलि. -पाकिन् a. ripening late. -पुष्पः the Bakula tree. -मित्रम् an old friend. -मेहिन् m. an ass. -रात्रम्, -रात्राय a period of many nights, a long time; प्रयाते तु महारण्यं चिररात्राय राघवे Rām.2.4.18; चिररात्राय पित्रेव येनायं परिपालितः Śiva. B.15.8. ˚उषित a. having lodged for a long time. -विप्रोषित a. long banished, a long sojourner. -सूता, -सूतिका a cow that has borne many calves. -सेवकः an old servant. -स्थ, -स्थायिन्, -स्थितa. lasting, long, enduring, continuing, durable; तटिनि तटद्रुमपातनपातकमेकं चिरस्थायि Udb.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिर mfn. (1. चि?)long , lasting along time , existing from ancient times MBh. xii , 9538 S3ak. Megh. Katha1s.

चिर mfn. रं कालम्, during a long time Hariv. 9942

चिर mfn. रात् कालात्, after a long time R. iii , 49 , 50

चिर n. ( Pa1n2. 6-2 , 6 ) delay( e.g. गमन-, " delay in going " Ka1s3. ; किं चिरेण, " wherefore delay? " R. iv f. Ma1rkP. xvi , 80 ; पुरा चिरात्, " to avoid delay " S3Br. ix )

"https://sa.wiktionary.org/w/index.php?title=चिर&oldid=366971" इत्यस्माद् प्रतिप्राप्तम्