चिरंजीव

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिरंजीव [cirañjīva], a. Long lived. -वः An epithet of Kāma.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिरंजीव/ चिर--ं-जीव m. long-lived (said of several authors , e.g. of राम-देव)

"https://sa.wiktionary.org/w/index.php?title=चिरंजीव&oldid=366975" इत्यस्माद् प्रतिप्राप्तम्