चिरंतन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिरंतन [cirantana], a. (-नी f.) [चिरं भवार्थे ट्युल् तुट् च] Of long standing, old, ancient; स्वहस्तदत्ते मुनिमासनं मुनिश्चिरंतन- स्तावदभिन्यवीविशत् Śi.1.15; चिरंतनः सुहृद् &c.

"https://sa.wiktionary.org/w/index.php?title=चिरंतन&oldid=366990" इत्यस्माद् प्रतिप्राप्तम्