चिरन्तन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिरन्तनः, त्रि, (चिरं भव इति । “सायंचिर- मिति ।” ४ । ३ । २३ । इति ष्ट्युल् तुट् च । निपा- तनात् साधुः ।) पुरातनः । इत्यमरः । ३ । १ । ७७ ॥ (यथा, पञ्चतन्त्रे । १ । ८० । “अयमस्माकं चिर- न्तनो मन्त्रिपुत्त्रो दमनकोऽव्याहतप्रवेशः ॥” पुं, मुनिविशेषः । यथा, सिद्धान्तकौमुद्याम् । ४ । ३ । १०५ । इत्यस्य वार्त्तिके । “ब्राह्मणेषु पुरा- णेन चिरन्तनेन मुनिना ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिरन्तन वि।

पुरातनः

समानार्थक:पुराण,प्रतन,प्रत्न,पुरातन,चिरन्तन

3।1।77।1।5

पुराणे प्रतनप्रत्नपुरातनचिरन्तनाः। प्रत्यग्रोऽभिनवो नव्यो नवीनो नूतनो नवः॥

पदार्थ-विभागः : , द्रव्यम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिरन्तन¦ त्रि॰ चिरम् + भवार्थे ट्युल् तुट् च। पुरातनेअमरः।
“स्वहस्तदत्ते मुनिमासने मुनिश्चिरन्तन-स्तावदभिन्यवीविशत्” माघः। स्त्रियां ङीप्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिरन्तन¦ mfn. (-नः-नी-नं) Old, ancient, antiquated, long lasting. E. चिरम् long, and ट्युल् affix, with तुट् augment. चिरं भवार्थे ट्युल् तुट् च |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिरन्तन mfn. (fr. रं-त्, iv , 3 , 23 ; vii , 1 , 1 ) id. Pan5cat. VarBr2S. Pa1n2. 4-3 , 105 Ka1s3. Sa1h.

चिरन्तन mfn. existing from ancient times Mn. iv , 46 Sch.

चिरन्तन m. ब्रह्माGal.

चिरन्तन m. शिव

चिरन्तन m. pl. the ancients Sa1h. viii , 10.

"https://sa.wiktionary.org/w/index.php?title=चिरन्तन&oldid=367225" इत्यस्माद् प्रतिप्राप्तम्