चिरम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिरम्, व्य, (चि + बाहुलकात् रक् ।) दीर्घ- कालः । तत्पर्य्यायः । चिराय २ चिररात्राय ३ चिरस्य ४ । इत्यमरः ॥ चिरेण ५ चिरात् ६ चिरे ७ । इति भरतः ॥ चिरतः ८ । इति शब्दरत्नावली ॥ (यथा, मनुः । ४ । ६० । “नैकः प्रपद्येताध्वानं न चिरं पर्व्वते वसेत् ॥)

चिरम्, व्य, (चि + रमुक् ।) चिरार्थम् । दीर्घ- कालार्थम् । तत्पर्य्यायः । चिराय २ चिर- रात्राय ३ चिरस्य ४ चिरात् ५ चिरेण ६ । इति हेमचन्द्रः । ३ । १६८ ॥ (यथा, रघौ । ३ । ६२ । “तथापि शस्त्रव्यवहारनिष्ठुरे विपक्षभावे चिरमस्य तस्थुषः ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिरम् अव्य।

दीर्घकालः

समानार्थक:चिराय,चिररात्राय,चिरस्य,चिरम्,चिरेण,चिरात्,चिरे

3।4।1।1।4

चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः। मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिरम्¦ ind. A long time. E. चिर् to injure, and क affix: वा रमुक् | this word, and others evidently derived from it, are now considered as particles, and have accordingly appropriate, though strained ety- mologies; the derivatives however corresponding with the inflec- tions of the singular number of nouns masculine or neuter, it may have been originally an imperfect noun of the 1st declension, thus; nom. चिरः or चिरं acc. चिरं 1st abl. चिरेण dat. चिराय, 2nd abl. चिरात्, gen. चिरस्य, 3rd abl. चिरे; see these words severally.

"https://sa.wiktionary.org/w/index.php?title=चिरम्&oldid=367306" इत्यस्माद् प्रतिप्राप्तम्