चिरस्थायी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिरस्थायी, [न्] त्रि, (चिरं तिष्ठतीति । स्था + णिनिः ।) बहुकालस्थाता ॥

"https://sa.wiktionary.org/w/index.php?title=चिरस्थायी&oldid=134520" इत्यस्माद् प्रतिप्राप्तम्