चिरस्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिरस्य, व्य, (चिरमस्यते इति । अस् + यत् । शकन्ध्वादित्वात् साधुः ।) दीर्घकालः । इत्य- मरः । ३ । ४ । १ ॥ (यथा, हरिवंशे । १२६ । २३ । “चिरस्य खलु कृष्णेन संस्मृतोऽस्मि महात्मना ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिरस्य अव्य।

दीर्घकालः

समानार्थक:चिराय,चिररात्राय,चिरस्य,चिरम्,चिरेण,चिरात्,चिरे

3।4।1।1।3

चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः। मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिरस्य¦ अव्य॰ चिरमस्यते अस--यत् शक॰। दीर्घकाले। अमरः।
“चिरस्य दृष्टेव मृतोत्थितेव” कुमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिरस्य¦ ind. A long time. E. चिर a long time, अस् to be, affix ण्यत्: see चिरम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिरस्य ( अस्य) gen. ind. after a long time , late , at last MBh. Hariv. R. S3ak. ( v.l. )

चिरस्य ind. for a long time Bhartr2. iii , 51

"https://sa.wiktionary.org/w/index.php?title=चिरस्य&oldid=367466" इत्यस्माद् प्रतिप्राप्तम्