चिरात्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिरात्, व्य, (चिरं अततीति । अत् + क्विप्) दीर्घकालः । इति हेमचन्द्रः । ६ । १६८ ॥ (यथा, पञ्चतन्त्रे । ४ । ७८ । “भो भगिनीसुत ! किमतिचिराद्दृष्टोऽसि ॥”)

चिरात्, पुं, (चिरं चिरेण वा अत्ति । अद् + क्विप् ।) गरुडः । इति त्रिकाण्डशेषः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिरात् अव्य।

दीर्घकालः

समानार्थक:चिराय,चिररात्राय,चिरस्य,चिरम्,चिरेण,चिरात्,चिरे

3।4।1।1।6

चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः। मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिरात्¦ अव्य॰ चिरमतति अत--क्विप्।

१ दीर्घकाले,
“चिराद्दारैः समागतम्” रामा॰

४ ।

२७ ।

१७ ।
“तस्याचिरान्महतास्नेहेन मृगकाकौ निवसतः” हितो॰।

२ गरुडे पु॰ त्रिका॰।

३ चिरतिक्ते (चिराता) शब्दर॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिरात्¦ m. (-रात्) A name of GARUDA. ind. A long time. E. चिर for a long time, and अद् who eats, from अद् with क्विप् affix or चिर and आजि aff. चिरमतति अत-क्विप् |

"https://sa.wiktionary.org/w/index.php?title=चिरात्&oldid=367486" इत्यस्माद् प्रतिप्राप्तम्