चिराय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिराय, व्य, (चिरं अयते । अय + अण् ।) दीर्घ- कालः । इति हेमचन्द्रः । ६ । १६८ ॥ (यथा, महाभारते । १३ । ९४ । १० । “पुरा धर्म्मो वर्त्तते नेह यावत् तावद्गच्छामः सुरलोकं चिराय ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिराय अव्य।

दीर्घकालः

समानार्थक:चिराय,चिररात्राय,चिरस्य,चिरम्,चिरेण,चिरात्,चिरे

3।4।1।1।1

चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः। मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिराय¦ अव्य॰ चिरमयते अर्थ--अण्। चिरकाले दीर्घकाले।
“चिराय यदि ते सौम्य! चिरमस्मि न दुःखितः” भा॰ शा॰

२६

७ अ॰।
“चिराय नाम्नः प्रथमाभिधेय-[Page2953-a+ 38] ताम्”।
“अभीष्टमासाद्य चिराय कालः” माघः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिराय¦ ind. A long time. E. चिर a long time and अय् to go, affix अण्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिराय ( आय) dat. ind. for a long time MBh. S3ak. Kum. v , 47 Ragh. xiv , 59 etc.

चिराय ind. after a long time , at last , finally , too late MBh. R. Pan5cat.

चिराय Nom. P. A1. ( p. यमाण) id. MBh. etc.

"https://sa.wiktionary.org/w/index.php?title=चिराय&oldid=367505" इत्यस्माद् प्रतिप्राप्तम्