चिरायुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चिरायुः, [स्] पुं, (चिरमायुर्यस्य ।) देवता । इति त्रिकाण्डशेषः ॥ चिरजीविनि त्रि । यथा, “भवति यदि मनुष्यो गुर्व्वधीनश्चिरायुः ॥” इत्यागमः ॥ (यथा च पञ्चतन्त्रे । ५ । ३४ । “यदि विस्तारविस्तीर्णं तद्भवेन्न चिरायुषम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=चिरायुः&oldid=134527" इत्यस्माद् प्रतिप्राप्तम्