चीक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चीक, कि मर्शने । इति कविकल्पद्रुमः ॥ (चुरां-पक्षे भ्वां-परं-सकं-सेट् ।) कि, चीकयति चीकति । मर्शनं स्पर्शः । तथा च । चन्द्रावतीतरङ्गा- र्द्राश्चीकयन्ति च यद्वपुरिति हलायुधः । वायवः स्तृशन्तीत्यर्थः । भट्टमल्लस्तु मर्षण इति मूर्द्धन्य- षमध्यं पठित्वा क्षमार्थमाह । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चीक¦ मर्षणे वा चु॰ उभ॰ पक्ष भ्वा॰ पर॰ सक॰ सेट्। ची-कयति ते चीकति अचीचिकत् त अचीकीत्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चीक¦ r. 1st and 10th cls. (चीकति चीकयति-ते)
1. To be patient, to suffer or endure.
2. To be impatient.
3. To touch. E. मर्षणे वा चु-उ पक्षे भ्वा-प-सक-सेट् |

"https://sa.wiktionary.org/w/index.php?title=चीक&oldid=367985" इत्यस्माद् प्रतिप्राप्तम्