चीन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चीनम्, क्ली, (चिनोति कीर्त्त्यादिकमिति । चि + बाहुलकात् नक् दीर्घश्च ।) पताका । इति त्रिकाण्डशेषः ॥ सीसकम् । इति रत्नमाला ॥

चीनः, पुं, (चीयते सञ्चीयते वृषलत्वादिदोषो यत्र । चि + बाहुलकात् नक् दीर्घश्च ।) देश- विशेषः । चीना इति भाषा ॥ यथा, -- “काश्मीरन्तु समारभ्य कामरूपात्तु पश्चिमे । भोटान्तदेशो देवेशि ! मानसेशाच्च दक्षिणे । मानसेशाद्दक्षपूर्ब्बे चीनदेशः प्रकीर्त्तितः ॥” इति शक्तिसङ्गमतन्त्रम् ॥ (तद्देशवासिषु तन्नृपेषु च बहुवचनान्तः । यथा, महाभारते । २ । २६ । ९ । “स किरातैश्च चीनैश्च वृतः प्राग्ज्योतिषोऽभवत् ॥”) अंशुकविशेषः । (यथा, शकुन्तलायां १ माङ्के । “चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य ॥”) ब्रीहिभेदः । तन्तुः । मृगविशेषः । इति मेदिनी । ने, ४ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चीन पुं।

अजिनजातीयमृगः

समानार्थक:कदली,कन्दली,चीन,चमूरु,प्रियक,समूरु,हरिण,अमी

2।5।9।1।3

कदली कन्दली चीनश्चमूरुप्रियकावपि। समूरुश्चेति हरिणा अमी अजिनयोनयः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चीन¦ पु॰ चि--नक् पृषो॰ दीर्घः।
“कश्मीरं तु समारभ्य काम-रूपात्तु पश्चिमे। भोटान्तदेशोदेविशि! मानसेशाच्च दक्षि-णे। मानसेशाद्दक्षपूर्व्वे चीनदेशः प्रकीर्तितः” शक्तिसङ्गमतन्त्रोक्ते

१ देशभेदे। सोऽभिजनोऽस्य अणः तद्राजा-णो वा बहुत्वे लुक्।

२ तद्देशवासिषु तन्नृपेषु च ब॰व॰।
“वाजिनां च सहस्राणि चीनदेशोद्भवानि च” भा॰ उ॰

२७ अ॰। अयञ्च देशः वृ॰ सं॰

१४ अ॰ कूर्म्मविभागेऐशान्यामुक्तः। ऐशान्यामित्युपक्रमे
“वनराजकिरातंचीनकौलिन्दाः”
“यवनाश्चीनकाम्बोजा दारुणा-म्लेच्छजातयः” भा॰ भी॰

९ अ॰ जनपदोक्तौ। तद्देशनृपाश्च क्रियालोपात् शनैर्वृषलत्वं गताः यथाह मनुः
“शनकैस्तु क्रियालोपादिमाः क्षत्रियजातयः। वृषलत्वंगता लोके ब्राह्मणादर्शने न च। पौण्ड्रकाश्चोड्रद्रविडाःकाम्बोजाः यवनाः शकाः। पारद पह्रवाश्चीनाः किरा-तादरदाःखसाः”।

४ तद्देशजे वस्यप्रेदे च
“कार्ण्णाटीचीनपीनस्तनवमनदशान्दोलनस्पन्दमन्दः” उद्भटः।

५ व्रीहिभेदेअष्टादशधान्यशब्दे

५२

४ पृ॰ दृश्यम्।
“चीनकः कङ्कुभेदो-ऽस्ति स ज्ञेयः कङ्गुवद्गुणैः” भावप्र॰।

६ सूत्रे

७ मृगभेदे च[Page2954-b+ 38] मेदि॰।

८ पताकायां न॰ त्रिका॰।

९ सीसके न॰ रत्न-माला तन्त्रोक्ते

१० तद्देशवासिजनानामाचारभेदे पु॰। पृषो॰ अस्य णत्वमपि वदन्ति।

११ चीनकर्पुरे राजनि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चीन¦ m. (-नः)
1. A kind of deer.
2. A sort of panic, (Panicum miliaceum.)
3. A country, China.
4. A sort of cloth
5. A thread. n. (-नं)
1. A banner, (perhaps made of deer skin.)
2. Lead. E. चि to collect, नक् affix, and the deriv. irr. पृषो दीर्घः |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चीनः [cīnḥ], [चि-नक् पृषो ˚ दीर्घः]

N. of a country, the modern China.

A kind of deer.

A sort of cloth.

A thread. -नाः m. (pl.) The rulers or people of China.

नम् A banner.

A kind of bandage for the corners of the eyes.

Lead. -Comp. -अंशुकम्, -वासस् n. China-cloth, silk, silken cloth; चीनांशुक- मिव केतोः प्रतिवातं नीयमानस्य Ś.1.34; Ku.7.3; Māl.6.5; Amaru.75. -कर्पूरः a kind of camphor. -जम् steel.-दारु Cinamon (Mar. दालचिनी); एलां च देवकुसुमं त्वक्पत्रं चीनदारु च Śiva. B.3.14.

पट्टम् lead.

China silk; Kau. A.2.11.

पिष्टम् red lead; चीनपिष्टमयो लोकश्चारणै- कमयी च भूः Ks.23.85.

lead. -वसुम् lead.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चीन m. pl. the Chinese Mn. x , 44 MBh. ii f. , vf. R. iv , 44 , 14 Lalit. Jain. Car. VarBr2S. (also चीण)

चीन m. sg. a kind of deer L.

चीन m. Panicum miliaceum (also चिन्नL. )

चीन m. a thread L.

चीन n. a banner L.

चीन n. a bandage for the corners of the eyes Sus3r. i , 18 , 11

चीन n. lead L.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Cīna : m. (pl.): Name of a people; Cīnadeśa (m. sg.) Name of the country (5. 84. 10; 12. 312. 15).


A. Location: Listed by Saṁjaya among the northern mlecchas of the Bhāratavarṣa (uttarāś cāpare mlecchā janā…) 6. 10. 63; (tathaiva maradhāś cīnās…) 6. 10. 65; they lived between Badarī and Subāhu's country; Pāṇḍavas crossed their land to reach Subāhu's country (cīnāṁs tukhārān…atītya durgam himavatpradeśam puraṁ subāhor dadṛśur nṛvīrāḥ) 3. 174. 12; the country lay between the peak of Meru and Āryāvarta 12. 312. 15.


B. The country famous for: Antelope-skins; Dhṛtarāṣṭra wanted to give Kṛṣṇa antelope-skins as gift (ajinānāṁ sahasrāṇi cīnadeśodbhavāni ca) 5. 84. 10; other materials: among the tributes brought for the Rājasūya of Yudhiṣṭhira are mentioned woolens, blankets made from the hair of Raṅku deer (rāṅkavam), silk, pattaja kind of cloth, all in bundles (?kuṭṭīkṛtam; Nī. on Bom. Ed. 2. 51. 27: kuṭīkṛtam citragucchākāraṁ kṛtam), all in large sizes, rich in colour, very soft to touch (pramāṇarāgasparśāḍhyaṁ bāhlīcīnasamudbhavam), as also other materials, soft and having the colour of lotus (kamalābhaṁ…ślakṣṇam), not made of cotton, viz. sheep-skins and soft antelope skins (vastram akārpāsam āvikam mṛdu cājinam) 2. 47. 22-23.


C. Epic events:

(1) When Arjuna fought with Bhagadatta in his expedition to the north before the Rājasūya, the latter was assisted by Kirātas and Cīnas 2. 23. 19;

(2) They brought tribute for the Rājasūya, but were stopped at the gate 2. 47. 19-20; (for their tribute see above section


B. ); at the Rājasūya they acted as servers (yajñe te pariveṣakān) 3. 48. 21-22;

(3) Pāṇḍavas proceeded to Subāhu's country from Badarī; on way, they had to cross the country of Cīnas 3. 174. 12;

(4) Bhagadatta's unassailable army consisted of Cīnas and Kirātas equipped with gold coloured outfit (cīnaiḥ kirātaiś ca kāñcanair iva saṁvṛtam/babhau balam anādhṛṣyam) 5. 19. 15.


D. Past events:

(1) Bhīma mentioned Dhautamūlaka, king of Cīnas, who was among the eighteen kings who extirpated their kinsmen, friends and relations 5. 72. 11, 14;

(2) When Śuka left the peak of mountain Meru (12. 310. 11) to go to Mithilā, he crossed countries inhabited by Cīnas and Hūṇas before he arrived at Āryāvarta (sa deśān vividhān paśyan cīnahūṇaniṣevitān/āryāvartam īmaṁ deśam ājagāma mahāmuniḥ) 12. 312. 15;

(3) Māndhātṛ asked Indra how kings like him should govern people like Cīnas who, although they lived in country side, led the life of Dasyus; he also asked Indra the nature of their dharma (kathaṁ dharmaṁ careyus te sarve viṣayavāsinaḥ/madvidhaiś ca kathaṁ sthāpyāḥ sarve te dasyujīvinaḥ//) 12. 65. 13, 15; thereupon Indra told him their dharma 12. 65. 17-22.


_______________________________
*2nd word in right half of page p725_mci (+offset) in original book.

previous page p724_mci .......... next page p726_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Cīna : m. (pl.): Name of a people; Cīnadeśa (m. sg.) Name of the country (5. 84. 10; 12. 312. 15).


A. Location: Listed by Saṁjaya among the northern mlecchas of the Bhāratavarṣa (uttarāś cāpare mlecchā janā…) 6. 10. 63; (tathaiva maradhāś cīnās…) 6. 10. 65; they lived between Badarī and Subāhu's country; Pāṇḍavas crossed their land to reach Subāhu's country (cīnāṁs tukhārān…atītya durgam himavatpradeśam puraṁ subāhor dadṛśur nṛvīrāḥ) 3. 174. 12; the country lay between the peak of Meru and Āryāvarta 12. 312. 15.


B. The country famous for: Antelope-skins; Dhṛtarāṣṭra wanted to give Kṛṣṇa antelope-skins as gift (ajinānāṁ sahasrāṇi cīnadeśodbhavāni ca) 5. 84. 10; other materials: among the tributes brought for the Rājasūya of Yudhiṣṭhira are mentioned woolens, blankets made from the hair of Raṅku deer (rāṅkavam), silk, pattaja kind of cloth, all in bundles (?kuṭṭīkṛtam; Nī. on Bom. Ed. 2. 51. 27: kuṭīkṛtam citragucchākāraṁ kṛtam), all in large sizes, rich in colour, very soft to touch (pramāṇarāgasparśāḍhyaṁ bāhlīcīnasamudbhavam), as also other materials, soft and having the colour of lotus (kamalābhaṁ…ślakṣṇam), not made of cotton, viz. sheep-skins and soft antelope skins (vastram akārpāsam āvikam mṛdu cājinam) 2. 47. 22-23.


C. Epic events:

(1) When Arjuna fought with Bhagadatta in his expedition to the north before the Rājasūya, the latter was assisted by Kirātas and Cīnas 2. 23. 19;

(2) They brought tribute for the Rājasūya, but were stopped at the gate 2. 47. 19-20; (for their tribute see above section


B. ); at the Rājasūya they acted as servers (yajñe te pariveṣakān) 3. 48. 21-22;

(3) Pāṇḍavas proceeded to Subāhu's country from Badarī; on way, they had to cross the country of Cīnas 3. 174. 12;

(4) Bhagadatta's unassailable army consisted of Cīnas and Kirātas equipped with gold coloured outfit (cīnaiḥ kirātaiś ca kāñcanair iva saṁvṛtam/babhau balam anādhṛṣyam) 5. 19. 15.


D. Past events:

(1) Bhīma mentioned Dhautamūlaka, king of Cīnas, who was among the eighteen kings who extirpated their kinsmen, friends and relations 5. 72. 11, 14;

(2) When Śuka left the peak of mountain Meru (12. 310. 11) to go to Mithilā, he crossed countries inhabited by Cīnas and Hūṇas before he arrived at Āryāvarta (sa deśān vividhān paśyan cīnahūṇaniṣevitān/āryāvartam īmaṁ deśam ājagāma mahāmuniḥ) 12. 312. 15;

(3) Māndhātṛ asked Indra how kings like him should govern people like Cīnas who, although they lived in country side, led the life of Dasyus; he also asked Indra the nature of their dharma (kathaṁ dharmaṁ careyus te sarve viṣayavāsinaḥ/madvidhaiś ca kathaṁ sthāpyāḥ sarve te dasyujīvinaḥ//) 12. 65. 13, 15; thereupon Indra told him their dharma 12. 65. 17-22.


_______________________________
*2nd word in right half of page p725_mci (+offset) in original book.

previous page p724_mci .......... next page p726_mci

"https://sa.wiktionary.org/w/index.php?title=चीन&oldid=499576" इत्यस्माद् प्रतिप्राप्तम्