चीर

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चीरम्, क्ली, (चिनोति आवृणोति वृक्षं कटिदेशा- दिकं वा । चि + “शुसिचिमीनां दीर्घश्च ।” उणां । २ । २५ । इति क्रन् दीर्घश्च ।) वृक्ष- त्वक् । (यथा, रामायणे । ५ । ३१ । २२ । “प्रागेव तु महाबुद्धिः सौमित्रिर्भ्रातृवत्सलः । पूर्ब्बजस्यानुयात्रार्थं द्रुमचीरैरलङ्कृतः ॥”) जीर्णवस्त्रखण्डम् । इति सुभूतिः । इति लिङ्गादि- संग्रहटीकायां भरतः ॥ (यथा, भागवते । २ । २ । ५ । “चीराणि किं पथि न सन्ति दिशन्ति भिक्षां नैवाङ्घ्रिपाः परभृतः सरितोऽप्यशुष्यन् ॥”) गोस्तनः । वस्त्रभेदः । (यथा, मनुः । ११ । १०१ । “चीरवासा द्विजोऽरण्ये चरेद्ब्रह्महणो व्रतम् ॥”) रेखाभेदः । लेखनभेदः । इति मेदिनी ॥ चूडा । (यथा, महाभारते । ३ । ११ । ४९ । “मुञ्जवज्जर्ज्जरीभूता बहवस्तत्र पादपाः । चीराणीव व्युदस्तानि रेजुस्तत्र महावने ॥”) सीसकम् । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चीर¦ न॰ चि--क्रन् दीर्घश्च।

१ वस्त्रखण्डेः मेदि॰। (कानि)
“चीराणि किं पथि न सन्ति दिशन्ति भिक्षाम्” शा-न्तिश॰।

२ वृक्षत्वचि मुभूतिः।

३ गोस्तने

४ वस्त्रभेदे

५ रेखा लक्षणभेदे मेदि॰।

६ वस्त्रमात्रे

७ चूडाया

८ सीसकेहेमच॰।

९ लिखनभेदे

१० वलकले च शब्दार्थचि॰
“तं कदा-चित् तपस्यन्तमार्द्र चीरजटाधरम्” भा॰ व॰

१८

७ अ॰।
“चेरुश्चीरपरिग्रहाः” कुमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चीर¦ n. (-रं)
1. Cloth, clothes.
2. A rag, old and torn cloth.
3. Bark, rind.
4. A crest.
5. A kind of garland.
6. Lead.
7. A line, a stroke.
8. Writing.
9. The dress of a Bouddha priest. f. (-री)
1. A cricket.
2. The ends or hem of a garment. E. चि to collect, Unadi affix क्रन् दीर्घश्च deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चीरम् [cīram], [चि-क्रन् दीर्घश्च; Uṇ.2.26]

A rag, a tattered cloth, a long stripe or garment; Ms.6.6; क्षौमं दुकूलमजिनं चीरं वल्कलमेव वा Bhāg.7.13.39.

A bark.

A cloth or garment in general; दर्भचीरं निव- स्याथ दण्डाजिनविभूषितः Mb.3.39.23.

A necklace of pearls consisting of four strings.

A stripe, stroke, line.

A manner of writing with strokes.

Lead.

A crest.

The dress of a Buddhist priest. -Comp. -परिग्रह, -वासस् a.

clothed in bark; Ku.6.92; Ms.11.12.

dressed in rags or tatters. (-m.) an epithet of Śiva. -भवन्ती the elder sister of a wife.-मोचनम् N. of a Tīrtha; चीरमोचनतीर्थान्तर्गणरात्रं तपस्यता Rāj. T.1.149.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चीर n. ( चिUn2. )a strip , long narrow piece of bark or of cloth , rag , tatter , clothes TA1r. vii , 4 , 12 Gaut. Mn. vi , 6 MBh. etc. ( ifc. parox. Pa1n2. 6-2 , 127 and 135 )

चीर n. the dress of a Buddhist monk(See. चीवर) W.

चीर n. a necklace of 4 pearl strings L.

चीर n. crest( चूडा) L.

चीर n. a stripe , stroke , line L.

चीर n. = रकL.

चीर n. lead L.

चीर m. for री(a cricket) Katha1s. lxxiii , 240

चीर m. the hem of an under garment L.

चीर m. See. कुश-

चीर m. मुख-चीरी,

"https://sa.wiktionary.org/w/index.php?title=चीर&oldid=368192" इत्यस्माद् प्रतिप्राप्तम्