चीरिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चीरिः, स्त्री, (चि + बाहुलकात् क्रिः दीर्घश्च ।) नेत्रांशुकम् । इति शब्दरत्नावली ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चीरिः [cīriḥ], f. [चि बा˚ क्रि दीर्घश्च]

A veil for covering the eyes.

A cricket; शुष्यत्तनुलतां तारचीरिचीत्काररोदिनीम् Ks.73.24.

The hem of an undergarment.

"https://sa.wiktionary.org/w/index.php?title=चीरिः&oldid=368291" इत्यस्माद् प्रतिप्राप्तम्