चुञ्चु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुञ्चुः, पुं, छुच्छुन्दरिः । इति हारावली । ८३ ॥ (सङ्करजातिविशेषः । यथा, मनुः । १० । ४८ । “मेदान्ध्रचुञ्चुमद्गूनामारण्यपशुहिंसनम् ॥” “चुञ्चुर्मद्गुश्चवैदेहकवन्दिस्त्रियोर्ब्राह्मणेन जातौ वौधायनेनोक्तौ बोद्धव्यौ ।” इति तट्टीकायां कुल्लूकभट्टः ॥ व्याकरणोक्तप्रत्ययविशेषः । स तु प्रसिद्धार्थे भवति । यथा, विद्यया वित्तो विद्याचुञ्चुः । इति सिद्धान्तकौमुदी ॥ स्त्री, उद्भिज्जविशेषः । चेवुना इति लोके । नाडीच- वत् । अस्या पर्य्याया गुणाश्च यथा, -- “चिञ्चा चञ्चुश्चञ्चुकी च दीर्घपत्त्रा सतिक्तका । चुञ्चुः शीता सरा रुच्या स्वाद्वी दोषत्रयापहा । धातुपुष्टिकरी बल्या मेध्यपिच्छिलका स्मृता ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ “सुवर्च्चलाया चुञ्चोर्वा लोणिकाया रसैरपि ॥” इति वाभटे चिकित्सास्थाने नवमेऽध्याये ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुञ्चु¦ पु॰

१ छुछुन्दर्य्यां हारा॰।
“चुञ्चुर्मद्गुश्च वैदेहवन्दिस्त्रियोर्ब्राह्मणेन जातौ वौधायनोक्ते

२ सङ्की-र्णजातिभेदे।
“मेदान्ध्रचुञ्चुमद्गूनामारण्यपशुहिंस-नम्” मनुना तद्वृत्तिरुक्ता।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुञ्चु¦ m. (-ञ्चुः)
1. The musk rat or shrew.
2. A mixed caste, born of a Brahman father by a Vaideha female.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुञ्चु [cuñcu], a. (At the end of certain comp.) Celebrated, famous, renowned, skilled in; तेन वित्तश्चुञ्चुप्चणपौ P.V. 2.26; अक्षर˚, चार˚ &c. रामो$पि मायाचणमस्त्रचुञ्चुः Bk.2.32.-ञ्चुः The musk-rat or shrew.

A mixed caste born of a Brāhmaṇa father and Vaideha female; मेदान्ध्रचुञ्चु- मद्गूनामारण्यपशुहिंसनम् Ms.1.48.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुञ्चु mfn. ifc. = चञ्चु, renowned for(See. अक्षर-, चार-) Pa1n2. 5-2 , 26

चुञ्चु mfn. accustomed to S3is3. ii , 14

चुञ्चु m. the musk-rat(See. चुचुन्दरी) L.

चुञ्चु m. a mixed caste whose business is hunting (born of a Brahman father by a वैदेहfemale Sch. ) Mn. x , 48

चुञ्चु m. N. of a man VP. iv , 3 , 15 ( v.l. चञ्चु).

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CUÑCU : A King of the Hehaya line of kings. He was the grandson of Rohitāśva and son of Hārīta. King Vijaya is the son of Cuñcu. (Brahmāṇḍa Purāṇa, Chap- ter 16.)


_______________________________
*2nd word in right half of page 189 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चुञ्चु&oldid=429670" इत्यस्माद् प्रतिप्राप्तम्