चुट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुट, तुच्छने । इति कविकल्पद्रुमः । (भ्वां-परं- अकं-सेट् ।) पञ्चमस्वरी । तुच्छनमल्पीभावः । चोटति नदी ग्रीष्मे । इति दुर्गादासः ॥

चुट, इ तुच्छने । इति कविकल्पद्रुमः ॥ (भ्वां-परं- अकं-सेट् ।) पञ्चमस्वरी । तुच्छनमल्पीभावः । इ, चुण्ट्यते नद्या ग्रीष्मे । इति दुर्गादास्रः ॥

चुट, इ क छेदे । इति कविकल्पद्रुमः ॥ (चुरां- परं-सकं-सेट् ।) पञ्चमस्वरी । इ क, चुण्ट- यति धान्यं लोकः । इति दुर्गादासः ॥

चुट, क शि छेदे । इति कविकल्पद्रुमः । (चुरां- तुदांच-परं-सकं-सेट् ।) क, चोटयति । शि, चुटति अचुटीत् । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुट¦ अल्पीभावे भ्वा॰ पर॰ अक॰ सेट्। चोटति अचोटीत्चुचोट।

चुट¦ अल्पीभावे भ्वा॰ पर॰ अक॰ सेट् इदित्। चुण्टति अचुण्टीत्। चुचुण्ट।

चुट¦ छेदने चुरा॰ उभ॰ सक॰ सेट् इदित्। चुण्टयति--तेअचुचुण्टत् त

चुट¦ छेदने वा चु॰ उभ॰ पक्षे तुदा॰ कुटा॰ पर॰ सक॰मेट्। चोटयति--ते अचूचुटत्--त पक्षे चुटति अचुटीत्चुचोट।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुट¦ r. 1st cl. (चोटति) and 10th cl. (चोटयति-ते) To wane, to become small, low or shallow. r. 6th and 10th cls. (चुटति चोटयति-ते) To cut, to pierce or divide; (इ) चुटि r. 1st cl. (चुटति) To become low or shallow. r. 1st and 10th cls. (चुण्टति चुण्टयति-ते) To cut, &c.; also चुट्ट and चुड।

"https://sa.wiktionary.org/w/index.php?title=चुट&oldid=368690" इत्यस्माद् प्रतिप्राप्तम्