सामग्री पर जाएँ

चुट्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुट् [cuṭ], I. 6, 1. P. (चुटति, चोटयति) To cut off, divide. -II. 1, 1. P. (चोटति, चोटयति) To become small, to be diminished, wane.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुट् (and चुण्ट्, चुण्ड्.) cl.6.10. चुटति( चुण्ट्) , चोटयति( चुण्ट्, चुण्ड्) , to split , cut off Dha1tup. : cl.1. चोटति( चुण्ट्, चुण्ड्) , to become small ib. (See. चुट्ट्and बुट्).

"https://sa.wiktionary.org/w/index.php?title=चुट्&oldid=368695" इत्यस्माद् प्रतिप्राप्तम्