चुप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुप, शनैर्गतौ । इति कविकल्पद्रुमः ॥ (भ्वां-परं- सकं-सेट् ।) चोपतिखञ्जः । चोपति दुष्टं राजा । इति रमानाथः । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुप¦ मन्दगतौ भ्वा॰ पर॰ सक॰ सेट्। चोपति अचोपीत्। चुचोप।
“किं स्वित् स्वप्नङ् न मिषति किं स्विज्जा-ग्रन्न चोपति” भा॰ व॰

१३

३ अ॰ अष्टावक्रं प्रति प्रश्नः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुप¦ r. 1st cl. (चोपति) To move slowly, to creep or steal along. भ्वा-प-सक-सेट् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुप m. N. of a man g. 1. अश्वा-दि( चुम्पKa1s3. ; -दासकHemac. )

"https://sa.wiktionary.org/w/index.php?title=चुप&oldid=368832" इत्यस्माद् प्रतिप्राप्तम्