चुम्बक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुम्बकः, पुं, (चुम्बति आकर्षति लौहमिति । चुम्ब + ण्वुल् ।) कान्तलोहभेदः । तत्पर्य्यायः । कान्तपाषाणः २ अयस्कान्तः ३ लोहकर्षकः ४ । अस्य गुणाः । लेखनत्वम् । शीतत्वम् । मेदो- विषगरापहत्वञ्च । इति भावप्रकाशः ॥ (विशेषो- ऽस्य कान्तलोहशब्दे ज्ञेयः ॥) धटस्योर्द्धाब- लम्बनम् । इति मेदिनी । के, ८९ ॥

चुम्बकः, त्रि, (चुम्बतीति । चुम्ब + ण्वुल् । चुम्बन- परः । धूर्त्तः । बहुग्रन्थैकदेशज्ञः । इति मेदिनी । के, ८९ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुम्बक¦ पु चुम्बति लौहम् चुवि--ण्वुल्। स्वनामख्यातेअयस्कान्ते मणिभेदे
“चुम्बको लेखनः शीतोमेदोविषगरापहः” भावप्र॰।

२ धटस्योपर्य्यावलम्बने

३ वहु-ग्रन्थैकदेशे।

४ चुम्बनकर्त्तरि

५ कामुके

६ चुम्बनपरे

७ धूर्त्ते च त्रि॰ शब्दार्थचि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुम्बक¦ m. (-कः)
1. A kisser, a lecher.
2. A rogue, a cheat.
3. The load- stone.
4. A general scholar, one who knows parts in a variety of books.
5. The upper part or middle of a balance. E. चुबि to kiss, affix ण्वुल्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुम्बकः [cumbakḥ], [चुम्ब्-ण्वुल्]

A kisser.

A lecher, a lustful man, libertine.

A rogue, cheat.

One who has kissed or dipped in a variety of subjects, a superficial scholar.

A loadstone.

The upper part or middle of a balance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुम्बक mfn. one who kisses much L.

चुम्बक mfn. " one who has read much " , superficial L.

चुम्बक mfn. knavish , roguish L.

चुम्बक m. = -मणिPrab. vi , 16 AdhyR. i , 1 , 18

चुम्बक m. the upper part of a balance L.

चुम्बक n. a parallel passage Setub. xi , 99 Sch.

"https://sa.wiktionary.org/w/index.php?title=चुम्बक&oldid=368921" इत्यस्माद् प्रतिप्राप्तम्