चुम्बन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुम्बनम्, क्ली, (चुब इ कि चुम्बने + भावे ल्युट् ।) मुखसंयोगः । चुमा इति भाषा ॥ तस्य स्थानानि यथा, कामशास्त्रे । “मुखे स्तने ललाटे च कण्ठे च नेत्रयोरपि । गण्डे च कर्णयोश्चैव कक्षोरुभगमूर्द्धसु । चुम्बनस्थानमित्युक्तं विज्ञेयं कामुकैरिह ॥”

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुम्बन¦ न॰ चुबि--भावे ल्युट्। सुखसंयोगविशेषे।
“समाश्लिष्टाः समाश्लेषैश्चुम्बिताश्चुम्बनैरपि। दष्टाश्चदंशनैः कान्तं दासीकुर्वन्ति योषितः” सा॰ द॰। चुम्बनस्थानमाह कामशास्त्रे
“मुखे स्तने ललाटे चकण्ठे च नेत्रयोरपि। जघने कर्णयोश्चैव कक्षोरुभग-मूद्धसु। चुम्बनस्थानमित्युक्तम् विज्ञेयं कामुकैरिह”। चु॰ चबि--भावे मुच्। चुम्बनाप्यत्र स्त्री

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुम्बन¦ n. (-नं)
1. Kissing.
2. A kiss. E. चुवि to kiss, affix भावे ल्युट्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुम्बनम् [cumbanam], [चुम्ब् भावे ल्युट्] Kissing, a kiss; चुम्बनं देहि मे भार्ये कामचाण्डालतृप्तये R. G.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुम्बन n. = बVarBr2S. Pan5cat. Amar. Gi1t. ( ifc. f( आ). , ii , 13 ) etc.

"https://sa.wiktionary.org/w/index.php?title=चुम्बन&oldid=499582" इत्यस्माद् प्रतिप्राप्तम्