चुम्ब्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुम्ब् [cumb], I. 1, 1. U. (चुम्बति-ते, चुम्बयति-ते, चुम्बित)

To kiss (fig. also); श्लिष्यति चुम्बति जलधरकल्पं हरिरुपगत इति तिमिरमनल्पम् Gīt.6; प्रियामुखं किंपुरुषश्चुचुम्बे Ku.3.38; Amaru. 16; H.4.132.

To touch softly, or graze; with परि to kiss; Ṛs.6.18.; Amaru.77. -II. 1. P. To hurt, kill.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुम्ब् cl.10. to hurt Dha1tup.

चुम्ब् cl.1. बति(exceptionally A1. Pan5cat. iv , 7 ; pf. चुचुम्ब; Pass. p. ब्यमानDhu1rtas. ) , to kiss MBh. Hariv. etc. ; to touch with the mouth MBh. viii , 5954 ; to touch closely or softly: Caus. चुम्बयति, to cause to kiss Das3. vi , 6 ; to kiss Dha1tup. xxxii , 91 ( v.l. )

"https://sa.wiktionary.org/w/index.php?title=चुम्ब्&oldid=499583" इत्यस्माद् प्रतिप्राप्तम्