चुल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुल¦ समुच्छ्रये वाचुरा॰ उभ॰ सक॰ सेट्। चोलयति--ते अचूचुलत् त पा॰

चुल¦ त्रि॰ चुर--क रस्य लः। चोरे ततः चतुरर्य्यां बला॰ यच। चुल्य तन्निर्वृत्तादौ त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुल¦ r. 10th cl. (चोलयति-ते)
1. To rise, to increase.
2. To raise, to ele- vate.
3. To dip or dive into. चु-उभ-सक-सेट् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुल g. 1. बला-दि( वुलKa1s3. )

"https://sa.wiktionary.org/w/index.php?title=चुल&oldid=369059" इत्यस्माद् प्रतिप्राप्तम्