चुलुक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुलुकम्, क्ली, (चोलयतीति । चुल + बाहुलकात् उकञ् ।) माषमज्जनजलम् । यथा । माष- मज्जनजलमाचामं तच्चुलुकमिति महोपनिषत् ॥

चुलुकः, पुं, (चोलयति उन्नतो भवतीति । चुल उन्नतौ + बाहुलकात् उकञ् ।) घनपङ्कः । इति त्रिकाण्डशेषः ॥ प्रसृतिः । भाण्डप्रभेदः । इति हेमचन्द्रः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुलुक¦ पु॰ चुल--उकक्।

१ प्रसृतौ

२ निविडपङ्के,

३ भाण्डभेदेच त्रिका॰

४ माषमात्रमज्जनयोग्ये जले न॰ हेमच॰।
“काश्यामुत्तरवाहिन्या एकेन चुलुकेन तत्” काशी॰

३९ अ॰।

६ गोत्रप्रवर्त्तके ऋषिभेदे पु॰ ततः गर्गा॰ गोत्रेयञ्। चौलक्य चुलुकगोत्रापत्ये पुंस्त्री॰। स्त्रियांङीप् यलोपश्च चौलुकी। [Page2957-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुलुक¦ m. (-कः)
1. Mud, mire.
2. A small vessel or pot, a gallipot, &c.
3. The hand hollowed to hold water. n. (-कं) Water in which pulse has been steeped. E. चुल् to dip into, aff. उकक्ः see चलुक।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुलुकः [culukḥ], [चुल्-उकञ्]

Deep mud.

A mouthful of water or the hand hollowed to hold water or anything; ममौ स भद्रं चुलुके समुद्रः N.8.45; ज्ञात्वा विधातुश्श्चुलुकात् प्रसूतिम् Vikr.1.37.

A small vessel. -क Water in which pulse had been steeped.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुलुक mn. (= चल्)the hand hollowed to hold water , handful or mouthful of water , draught Ba1lar. Naish. ( v.l. लक, xxii , 41 ) Viddh. i , 15 Kuval. 462 and Pan5cad. ( लक)etc.

चुलुक m. deep mud or mire L.

चुलुक m. a small vessel (gallipot , etc. ) L.

चुलुक m. N. of a man g. कण्वा-दि( लक, Gan2aratna7v. )

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


CULUKA : A river. People of ancient Bhārata used to drink the water of this river. (Śloka 20, Chapter 9, Bhīṣma Parva).


_______________________________
*1st word in right half of page 189 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=चुलुक&oldid=429673" इत्यस्माद् प्रतिप्राप्तम्