चुल्ल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुल्ल, हावकृतौ । इति कविकल्पद्रुमः ॥ (भ्वां- परं-अकं-सेट् ।) पञ्चमस्वरी लद्बयान्तः । एको- ऽर्थः । चुल्लन्ति चारुनयनाश्च सह प्रियेणेति हलायुधः । इति दुर्गादासः ॥

चुल्लः, पुं, क्लिन्नचक्षुः । (क्लिन्ने चक्षुषी अस्य । “चुल् च ।” ५ । २ । ३३ । इत्यस्य वार्त्तिकोक्त्यां क्लिन्नस्य चुलादेशो लप्रत्ययश्च ।) तद्युक्ते- त्रि । इति हेमचन्द्रः । ३ । १२५ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुल्ल वि।

क्लिन्ननेत्रवान्

समानार्थक:चुल्ल,चिल्ल,पिल्ल

2।6।60।1।1

स्युः क्लिन्नाक्षे चुल्लचिल्लपिल्लाः क्लिन्नेऽक्ष्णि चाप्यमी। उन्मत्त उन्मादवति श्लेष्मलः श्लेष्मणः कफी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुल्ल¦ भाव कृतौ भ्वा॰ पर॰ अक॰ सेट्। चुल्लति अचुल्लीत्चुचुल्ल।

चुल्ल¦ न॰ क्लिन्नस्य चुलादेशः लच्प्रत्ययः।

१ क्लिन्ननेत्रे

२ तद्युक्ते जने त्रि॰ मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुल्ल¦ r. 1st cl. (चुल्लति)
1. To manifest one's meaning.
2. To dally, to wanton or coquet. भ्वा-प-अक-सेट् |

चुल्ल¦ mfn. (-ल्लः-ल्ला-ल्लं) Blear-eyed. m. (-ल्लः) A blear eye. f. (-ल्ली)
1. A chimney, a fire place.
2. A funeral pile. E. चुल्ल् to indicate mean- ing, affix इन् वा ङीप्; or नि proposition, लच् affix implying mois- ture of the eyes, and चुल् substituted for नि।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुल्ल [culla], a. Blear-eyed. -ल्लः A blear eye.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुल्ल mfn. = चिल्ल, blear-eyed Pa1n2. 5-2 , 33 Va1rtt. 2 Pat.

चुल्ल m. a blear eye ib.

चुल्ल m. ( चूल्ही) S3i1l.

चुल्ल m. a funeral pile L.

चुल्ल m. a large hall composed of 3 divisions (one looking north , another east , the third west) VarBr2S. liii , 38

चुल्ल m. = गृह-चुल्ली, 42.

"https://sa.wiktionary.org/w/index.php?title=चुल्ल&oldid=369146" इत्यस्माद् प्रतिप्राप्तम्