चुल्लि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुल्लिः, स्त्री, (चुल्ल्यते प्रज्वाल्यते अग्निरत्र । चुल्ल + “सर्व्वधातुभ्य इन् ।” उणां । ४ । ११७ । इति इन् । यद्वा, चुद्यते प्रेर्य्यते अग्निर्यत्र । चुद् + बाहुलकात् लिक् ।) पाकार्थमग्नि- स्थानम् । चुला इति आखा इति च भाषा ॥ तत्पर्य्यायः । अश्मन्तम् २ उद्धानम् ३ अधि- श्रयणी ४ अन्तिका ५ । इत्यमरः । २ । ९ । २९ ॥ अस्मन्तम् ६ उष्मानम् ७ उद्धारम् ८ चुल्ली ९ आन्दिका १० । इति तट्टीका ॥ उद्धानिः ११ । इति शब्दरत्नावली ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुल्लि¦ f. (-ल्लिः) A fire place, a chimney. E. चुल्ल् to manifest meaning, and इन् aff. वा ङीप् | चुल--वा-निक् वा |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुल्लिः [culliḥ], A fire-place.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुल्लि f. = ल्ली, a fire-place L.

"https://sa.wiktionary.org/w/index.php?title=चुल्लि&oldid=369171" इत्यस्माद् प्रतिप्राप्तम्