सामग्री पर जाएँ

चुल्ली

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुल्ली, स्त्री, (चुल्लि + “कृदिकारादक्तिनः ।” ४ । १ । ४५ । इत्यस्य वार्त्तिकोक्त्या वा ङीष् ।) चिता । उद्धानम् । इति मेदिनी । ले, १७ ॥ (यथा, मनुः । ३ । ६८ । “पञ्चसूना गृहस्थस्य चुल्ली पेषण्युपस्करः । कण्डनी चोदकुम्भश्च वध्यते यास्तु वाहयन् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुल्ली स्त्री।

चुल्लिः

समानार्थक:अश्मन्त,उद्धान,अधिश्रयणी,चुल्ली,अन्तिका

2।9।29।1।4

अश्मन्तमुद्धानमधिश्रयणी चुल्लिरन्तिका। अङ्गारधानिकाङ्गारशकट्यपि हसन्त्यपि॥

अवयव : अङ्गारशकटी,प्रज्वलकाष्ठम्,अर्धदग्धकाष्ठम्

 : अङ्गारशकटी

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुल्ली(ल्लि)¦ स्त्री चुल्ल--इन् वा ङीप्। चुल--वा॰ लिक् वा। पाकार्थमग्निस्थापनस्थाने (चुला) अमरः।
“चुल्ली चिररोदिति” उद्भटः।
“पञ्च सूना गृहस्थस्य चुल्ली पेषण्युप-स्करः” मनुः। अच्। चुल्लाप्यत्र। दीर्घान्तः चितायां मेदि

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुल्ली [cullī], 1 A fire-place; पञ्च सूना गृहस्थस्य चुल्ली पेषण्युपस्करः Ms.3.68.

A funeral pile.

A large apartment or hall composed of three divisions, one looking north, another east, and the third west; याम्याहीनं चुल्ली त्रिशालाकं वित्तनाशकरमेतत् Bṛi. S.53.38.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुल्ली f. a fireplace , chimney Mn. iii , 68 Lalit. xviii , 99 Pan5cat. Sus3r. Hcat.

"https://sa.wiktionary.org/w/index.php?title=चुल्ली&oldid=369179" इत्यस्माद् प्रतिप्राप्तम्