चुस्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुस्तम्, क्ली पुं, वुस्तम् । तत्तु मांसपिण्डकविशेषः ॥ स्थालीभृष्टमांसम् । पनसादिफलस्यासारभागः । इति लिङ्गादिसंग्रहटीकायां भरतः ॥ भोता इति ख्यातः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुस्त¦ पुंन॰ चु--क्त वा॰ सुट्।

१ वुस्ते मांसपिण्डभेदे

२ स्थालीभ्रष्टमांसे च शब्दार्थचि॰। पनसफलान्तर्गते (भुति)इति ख्याते पदार्थे भरतः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुस्त¦ n. (-स्तं)
1. Friend meat,
2. Chaff, rind. E. चूष् to suck, क्त affix, deriv. irr. चु-क्त वा सुट् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुस्तः [custḥ] स्तम् [stam], स्तम् [चु क्त बा˚ सुट्]

The burnt exterior of roast meat.

Fried meat.

Chaff.

Rind.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


चुस्त m. n. v.l. for बुस्तL.

"https://sa.wiktionary.org/w/index.php?title=चुस्त&oldid=369208" इत्यस्माद् प्रतिप्राप्तम्